Skip to main content

Word for Word Index

sandhyā-abhra-nīveḥ
del vestido del cielo nocturno — Śrīmad-bhāgavatam 3.8.24
sandhyā-aṁśayoḥ
y período de transición posterior — Śrīmad-bhāgavatam 3.11.20
sandhyā-dhūpa
dhūpa-ārati exactamente al comenzar el atardecer — CC Madhya-līlā 11.214
dui-sandhyā
por la mañana y al atardecer — CC Madhya-līlā 17.66
dvi-sandhyā
dos veces al día — CC Madhya-līlā 15.241
sandhyā ha-ite
comenzando al anochecer — CC Antya-līlā 3.127
sandhyā snāna kari’
después de tomar el baño del atardecer — CC Madhya-līlā 14.241
sandhyā-kāle
al atardecer — CC Ādi-līlā 13.89, CC Ādi-līlā 17.125, CC Ādi-līlā 17.133, CC Ādi-līlā 17.135
al anochecer — CC Madhya-līlā 8.242, CC Antya-līlā 5.68, CC Antya-līlā 6.174
al atardecer — CC Madhya-līlā 8.261, CC Madhya-līlā 11.211, CC Madhya-līlā 18.74, CC Madhya-līlā 20.37
al anochecer — CC Madhya-līlā 14.65
sandhyā-kṛtya
los deberes vespertinos — CC Antya-līlā 16.104
sandhyā-niyamaḥ
las reglas y regulaciones del atardecer — Śrīmad-bhāgavatam 3.14.37
sandhyā paryanta
hasta el atardecer — CC Madhya-līlā 7.89
sandhyā-paryanta
hasta el anochecer — CC Antya-līlā 2.46
sandhyā
período de transición anterior — Śrīmad-bhāgavatam 3.11.20
tiempo nocturno — Śrīmad-bhāgavatam 3.18.26
la tarde — Śrīmad-bhāgavatam 6.1.42
al atardecer — Śrīmad-bhāgavatam 6.9.13-17
deberes matutinos — CC Madhya-līlā 6.223
atardecer — CC Madhya-līlā 8.54
sandhyā-ābhra
rojizo — Śrīmad-bhāgavatam 4.6.36
tina sandhyā
tres veces, a saber, mañana, tarde y mediodía — CC Ādi-līlā 10.101
tri-sandhyā
tres veces al día (por la mañana, al atardecer y al mediodía) — CC Madhya-līlā 14.72
sandhyā-ādi vandana
recitar los mantras regularmente — CC Madhya-līlā 24.332