Skip to main content

Word for Word Index

samasta-bandhanaḥ
de todos los obstáculos materiales en la senda del servicio devocional — Śrīmad-bhāgavatam 7.7.36
samasta-bhagaḥ
toda clase de opulencias — CC Madhya-līlā 15.180
samasta brahmāṇḍa-gaṇera
del agregado de los brahmāṇḍas, los universos — CC Madhya-līlā 20.282
samasta divasa
todo el día — CC Antya-līlā 6.186
samasta-duḥkha
todos los sufrimientos — Śrīmad-bhāgavatam 3.5.13
samasta-dṛk
observador o conocedor de todo — Śrīmad-bhāgavatam 4.6.49
samasta-jagatām
de todos los universos — Śrīmad-bhāgavatam 3.9.22
samasta-kilbiṣaḥ
con todos los pecados — Śrīmad-bhāgavatam 6.16.31
samasta-kukṣau
todo está dentro del abdomen — Śrīmad-bhāgavatam 3.15.33
samasta-kāmaḥ
todos los deseos — Śrīmad-bhāgavatam 3.2.21
todos los objetos deseables — CC Madhya-līlā 21.33
samasta-rephān
todas las vibraciones sonoras — Śrīmad-bhāgavatam 8.20.25-29
samasta rātri
toda la noche — CC Antya-līlā 3.125
samasta
omnímodo — Śrīmad-bhāgavatam 1.5.6
toda clase de — Śrīmad-bhāgavatam 1.19.7
en el todo — Śrīmad-bhāgavatam 3.33.23
todas — Śrīmad-bhāgavatam 4.11.30, Śrīmad-bhāgavatam 4.22.27, Śrīmad-bhāgavatam 4.25.28, Śrīmad-bhāgavatam 5.5.35, Śrīmad-bhāgavatam 5.6.16, Śrīmad-bhāgavatam 7.5.49, CC Madhya-līlā 22.103
de todo — Śrīmad-bhāgavatam 4.29.84
todas las demás — Śrīmad-bhāgavatam 6.8.34
de quien toda — Śrīmad-bhāgavatam 6.9.36
todos — Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 7.10.27, CC Ādi-līlā 17.70
toda — Śrīmad-bhāgavatam 8.12.46
a toda — CC Madhya-līlā 10.105
todos — CC Madhya-līlā 20.145
todas — CC Antya-līlā 4.194
samasta-ātmani
el ser universal — Śrīmad-bhāgavatam 4.4.11
vimukta-samasta-saṅgasya
aunque había abandonado mi hogar y la relación con mis verdaderos hijos — Śrīmad-bhāgavatam 5.8.29
samasta-saṅgaḥ
toda contaminación — Śrīmad-bhāgavatam 9.19.25