Skip to main content

Word for Word Index

samam
años — Śrīmad-bhāgavatam 1.1.4
equidad — Śrīmad-bhāgavatam 1.7.49
igualmente misericordioso — Śrīmad-bhāgavatam 1.8.28
igual. — Śrīmad-bhāgavatam 1.15.34
así mismo — Śrīmad-bhāgavatam 1.18.23
imparcial — Śrīmad-bhāgavatam 1.19.22
igual — Śrīmad-bhāgavatam 2.5.6
acompañada por — Śrīmad-bhāgavatam 2.7.3
sin diferencia — Śrīmad-bhāgavatam 2.7.47
igualmente. — Śrīmad-bhāgavatam 3.14.44-45
equilibrada. — Śrīmad-bhāgavatam 3.25.16
por igual — Śrīmad-bhāgavatam 4.11.20, Śrīmad-bhāgavatam 10.13.7
plana — Śrīmad-bhāgavatam 4.18.29
nivelar — Śrīmad-bhāgavatam 5.9.11
la misma — Śrīmad-bhāgavatam 6.4.32
equilibrado — Śrīmad-bhāgavatam 6.9.22, Śrīmad-bhāgavatam 7.15.31
ecuánime — Śrīmad-bhāgavatam 7.8.9
en una posición ecuánime o equilibrada — Śrīmad-bhāgavatam 8.5.30
con igualdad — Śrīmad-bhāgavatam 8.8.18
equilibrada — Śrīmad-bhāgavatam 8.23.14
con — Śrīmad-bhāgavatam 9.10.24, Śrīmad-bhāgavatam 9.10.48
con. — Śrīmad-bhāgavatam 9.15.33
al unísono — Śrīmad-bhāgavatam 10.1.33
al unísono (desde los planetas superiores). — Śrīmad-bhāgavatam 10.3.1-5
junto con — Śrīmad-bhāgavatam 10.3.6, Śrīmad-bhāgavatam 10.6.10
igual a ustedes — Śrīmad-bhāgavatam 10.3.41
tan importantes como Yaśodā o Rohiṇī — Śrīmad-bhāgavatam 10.6.19
su-samam
igual en todos los aspectos — Śrīmad-bhāgavatam 1.15.38
ātma-samam
hasta donde puede — Śrīmad-bhāgavatam 1.18.23
en virtud de la habilidad personal de uno — Śrīmad-bhāgavatam 2.6.37
según la capacidad — Śrīmad-bhāgavatam 4.30.41
viṣṇunā samam
junto con Kṛṣṇa. — Śrīmad-bhāgavatam 10.13.42
ātma-samām
como Él mismo — Śrīmad-bhāgavatam 4.1.20
samām
llana — Śrīmad-bhāgavatam 4.16.22
de nivel uniforme — Śrīmad-bhāgavatam 4.18.11
durante un año. — Śrīmad-bhāgavatam 9.7.18
śamam
cese — Śrīmad-bhāgavatam 3.7.14
paz — Śrīmad-bhāgavatam 4.21.40
pacífica — Śrīmad-bhāgavatam 7.4.42