Skip to main content

Word for Word Index

bali-samaḥ
como Bali Mahārāja — Śrīmad-bhāgavatam 1.12.25
sarva-bhūta-suḥrt samaḥ
debido a que era un devoto, amistoso y ecuánime con todos — Śrīmad-bhāgavatam 9.2.11-13
divya-samaḥ
años celestiales — Śrīmad-bhāgavatam 7.3.19
nārāyaṇa-samaḥ
es como Nārāyaṇa (Nārāyaṇa mismo manifestando cualidades trascendentales) — Śrīmad-bhāgavatam 10.8.19
pitṛ-samaḥ
como su padre — Śrīmad-bhāgavatam 9.14.2
samaḥ
igualmente bueno — Śrīmad-bhāgavatam 1.12.23
como — Śrīmad-bhāgavatam 3.13.22, Śrīmad-bhāgavatam 7.12.9
ecuánime — Śrīmad-bhāgavatam 4.16.6, Śrīmad-bhāgavatam 7.1.1, Śrīmad-bhāgavatam 8.16.14, CC Madhya-līlā 23.73, CC Madhya-līlā 23.111-112
equilibrado — Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 7.13.19
ecuánimes — Śrīmad-bhāgavatam 6.12.14
igual — Śrīmad-bhāgavatam 9.10.51
Sama — Śrīmad-bhāgavatam 9.22.46-48
al mismo nivel — Śrīmad-bhāgavatam 9.24.10-11
tretā-yuga-samaḥ
exactamente igual que en Tretā-yuga (cuando no hay dificultades) — Śrīmad-bhāgavatam 5.17.12