Skip to main content

Word for Word Index

agni-sama
caliente como el fuego — CC Antya-līlā 4.118
amṛta-sama
como el néctar — CC Antya-līlā 10.161, CC Antya-līlā 17.28
amṛtera sama
como el néctar. — CC Antya-līlā 6.304, CC Antya-līlā 13.107
apsarā-sama
como un ángel del cielo — CC Antya-līlā 6.39
ṛg-yajuḥ-sāma-atharva-ākhyāḥ
los nombres de los cuatro VedasŚrīmad-bhāgavatam 1.4.20
ṛk-yajuḥ-sāma-atharva
los cuatro VedasŚrīmad-bhāgavatam 3.12.37
viṣṇu-aṁśa sama
el representante de la Suprema Personalidad de Dios. — CC Madhya-līlā 1.178
brahma-sama
igual al Brahman — CC Madhya-līlā 8.26
iguales al Brahman impersonal — CC Madhya-līlā 25.74
brahma-saṁhitāra sama
como la Escritura Brahma-saṁhitāCC Madhya-līlā 9.239-240
jala-brahma-sama
el Supremo en forma de agua. — CC Madhya-līlā 15.135
tumi brahma-sama
tú eres igual al Brahman impersonal. — CC Madhya-līlā 25.73
brahma-rudra-sama
igual a personalidades como el Señor Brahmā y el Señor Śiva — CC Madhya-līlā 25.79
sama-buddhayaḥ
con igualdad de ánimo — Bg. 12.3-4
sama-buddhiḥ
teniendo una inteligencia equitativa — Bg. 6.9
bṛhat-sāma
el Bṛhat-sāmaBg. 10.35
śrī-caitanya-sama
igual a Śrī Caitanya Mahāprabhu — CC Madhya-līlā 25.268
candana-sama
como pasta de madera de sándalo — CC Antya-līlā 4.187
candanera sama
igual a la pasta de madera de sándalo. — CC Antya-līlā 4.198
sama-caturasrām
con todos sus lados de la misma longitud — Śrīmad-bhāgavatam 5.16.28
sama-citta
en la persona equilibrada — Śrīmad-bhāgavatam 4.20.16
sama-cittasya
que ha alcanzado la etapa de equilibrio — Śrīmad-bhāgavatam 7.13.9
sama-cittatvam
equilibrio — Bg. 13.8-12
sama-cittānām
de aquellos que son ecuánimes con todos — Śrīmad-bhāgavatam 10.10.18
que muestran una actitud ecuánime con todos — Śrīmad-bhāgavatam 10.10.41
sama-cittāḥ
personas que ven en todos la misma identidad espiritual — Śrīmad-bhāgavatam 5.5.2
con una disposición ecuánime con todos — CC Madhya-līlā 22.82
sama-darśanam
con visión equilibrada — Śrīmad-bhāgavatam 3.32.25
ecuánime con todos — Śrīmad-bhāgavatam 7.1.43
sama-darśanaḥ
viendo igual. — Bg. 6.29
equilibrado — Śrīmad-bhāgavatam 4.13.7
equilibrado. — Śrīmad-bhāgavatam 4.28.37
sama-darśanāḥ
que son ecuánimes con todos — Śrīmad-bhāgavatam 9.4.66
sama-darśinaḥ
que ven con la misma visión. — Bg. 5.18
equilibrados — Śrīmad-bhāgavatam 7.10.19
aunque los sādhus son ecuánimes con todos, pobres y ricos, los pobres pueden beneficiarse de su compañía — Śrīmad-bhāgavatam 10.10.17
equilibrados. — CC Antya-līlā 4.177
sama-darśiṣu
ecuánimes con todos. — Śrīmad-bhāgavatam 6.17.34-35
ikṣu-daṇḍa-sama
igual que la caña de azúcar — CC Antya-līlā 4.238
sama-dharmaṇām
exactamente como — Śrīmad-bhāgavatam 4.29.54