Skip to main content

Word for Word Index

sakhī-bhāve
con los sentimientos de las gopīsCC Madhya-līlā 8.204-205
con la actitud de las gopīsCC Madhya-līlā 8.229
sakhī-caya
amigos de las gopīsCC Antya-līlā 18.91
eka-sakhī
una gopīCC Antya-līlā 18.82
sakhī-gaṇa-saṅge
con Sus amigas personales — CC Ādi-līlā 5.220
acompañada por las gopīsCC Antya-līlā 14.108
con las gopīsCC Antya-līlā 18.82
sakhī-gaṇa
las gopīsCC Madhya-līlā 8.209, CC Antya-līlā 14.109
todas las gopīsCC Antya-līlā 15.30, CC Antya-līlā 18.108
amigas — CC Antya-līlā 17.52
las gopīs. — CC Antya-līlā 18.94
todas las gopīs. — CC Antya-līlā 18.100
a todas las gopīsCC Antya-līlā 18.107
sakhī-gaṇa-āge
ante las amigas, las gopīsCC Antya-līlā 20.45
nija-sakhī-gaṇa
como una gopī amiga. — CC Antya-līlā 19.33
sakhī-gaṇe
a otras gopīsCC Antya-līlā 18.82
sakhī-gaṇera
de las gopīsCC Madhya-līlā 8.202, CC Antya-līlā 18.86
sakhi he
(Mi querida) amiga — CC Madhya-līlā 2.20
¡oh, Mi querida amiga! — CC Madhya-līlā 2.30, CC Antya-līlā 19.37, CC Antya-līlā 19.93
Mi querida amiga — CC Madhya-līlā 21.114
¡oh, querida amiga! — CC Madhya-līlā 21.126
¡oh, Mis queridas amigas! — CC Antya-līlā 18.84
Mi querida amiga — CC Antya-līlā 20.49
sakhī saba kahe
todas las amigas dicen — CC Antya-līlā 20.42
sakhī-kare
en manos de sus amigas gopīsCC Antya-līlā 18.83
priya-sakhī-kāya
una querida compañera. — CC Madhya-līlā 14.226
lalitā-ādi sakhī
las gopīs amigas de Śrīmatī Rādhārāṇī — CC Madhya-līlā 8.165
sakhī-madhye
entre las amigas — CC Antya-līlā 18.93
sakhi murali
¡oh, querida amiga flauta! — CC Antya-līlā 1.163
sakhī-praṇaya
Su amor por Sus amigas — CC Madhya-līlā 8.170
sakhī-praṇayitā-vaśā
controlada por el amor de Sus amigas gopīsCC Madhya-līlā 23.87-91
tat-prema-śākhī
un árbol del amor de Śrī Caitanya Mahāprabhu — CC Antya-līlā 6.264
priya-sakhi
¡oh, querida amiga! — CC Ādi-līlā 4.125
prāṇa-priya-sakhi
mi querida amiga — CC Madhya-līlā 3.124
priya-sakhī
compañera constante — CC Madhya-līlā 14.227
unas amigas muy queridas — CC Antya-līlā 15.46
sakhī-prāya
como amigas. — CC Antya-līlā 15.38
prāṇa-sakhī
Mis queridas amigas — CC Madhya-līlā 2.23
sakhi
¡oh, amiga! — Śrīmad-bhāgavatam 1.10.28, CC Madhya-līlā 8.144
¡oh, amigo! — CC Ādi-līlā 4.224