Skip to main content

Word for Word Index

sa-anugāḥ
con los hermanos menores — Śrīmad-bhāgavatam 1.9.4
con sus seguidores — Śrīmad-bhāgavatam 4.2.4
con sus respectivos seguidores — Śrīmad-bhāgavatam 8.21.5
con nuestros seguidores.Śrīmad-bhāgavatam 10.11.27
sa-anujaḥ
junto con sus hermanos menores — Śrīmad-bhāgavatam 1.13.38
con sus hermanos menores — Śrīmad-bhāgavatam 1.14.26
con Tu hermano menor — Śrīmad-bhāgavatam 10.11.16
sa-dayitā-anujaḥ
juntamente con Su esposa y con Su hermano menor — Śrīmad-bhāgavatam 2.7.23
sa-anukampam
con gran afecto — CC Madhya-līlā 24.349
sa-anukūla
todos favorables — Śrīmad-bhāgavatam 1.12.12
sa-anurāga-avalokanam
el que está mirando hacia los devotos con gran afecto — Śrīmad-bhāgavatam 4.8.51
sa-anurāga
afectuosas — Śrīmad-bhāgavatam 4.16.9
sa-anurāgam
con gran afecto — Śrīmad-bhāgavatam 5.4.4
sa-anvayaḥ
junto con los descendientes. — Śrīmad-bhāgavatam 4.28.12
sa-anvayānām
con diferentes gradaciones — Śrīmad-bhāgavatam 3.5.50
sa-apatyam
junto con sus cien hijos — Śrīmad-bhāgavatam 3.20.2
sa-apatyānām
con sus descendientes — Śrīmad-bhāgavatam 6.6.3
sā api
ella también — Śrīmad-bhāgavatam 10.5.29
sa-aruṇa-apāṅga-vīkṣitaiḥ
con las claras miradas de Sus ojos rojizos — Śrīmad-bhāgavatam 10.13.50
sa-arbha-vatsakam
junto con los pastorcillos de vacas y los terneros — Śrīmad-bhāgavatam 10.12.30
sa-arjunaḥ
junto con Arjuna — Śrīmad-bhāgavatam 1.12.36
sa-artham
a las almas condicionadas, que se sienten atraídas por ideas falsas — Śrīmad-bhāgavatam 5.13.2
se interesa por esa vida — Śrīmad-bhāgavatam 5.13.19
nara-loka-sa-artham
el campo de las actividades materiales centradas en uno mismo — Śrīmad-bhāgavatam 5.14.41
sa-arthaḥ
la entidad viviente que busca erróneamente la complacencia de los sentidos — Śrīmad-bhāgavatam 5.13.1
el ser vivo que busca su propio interés — Śrīmad-bhāgavatam 5.13.14
con un propósito — Śrīmad-bhāgavatam 5.14.1
las entidades vivientes interesadas solo en sí mismas — Śrīmad-bhāgavatam 5.14.38
sa-arthikam
al alma condicionada que busca beneficios materiales para mantener el cuerpo y el alma — Śrīmad-bhāgavatam 5.13.2
sa-asram
con lágrimas — CC Antya-līlā 1.145
sa-sura-asura-mānavāḥ
los semidioses, los demonios y los seres humanos — Śrīmad-bhāgavatam 8.8.9
sa-asura
con los demonios — Śrīmad-bhāgavatam 9.14.6
sa-asuḥ
junto con los sentidos — Śrīmad-bhāgavatam 3.28.38
sa-avadhānam
aproximadamente — Śrīmad-bhāgavatam 3.11.18
sa-avadhūtam
con Nityānanda Prabhu — CC Antya-līlā 2.1
con Nityānanda Prabhu — CC Antya-līlā 3.1
sa-daya-avalokām
cuya misericordiosa mirada — Śrīmad-bhāgavatam 5.14.44
sa-avaraṇāḥ
que tienen diversas cubiertas — CC Madhya-līlā 21.15
sa-avayavam
con todo su equipamiento — Śrīmad-bhāgavatam 8.11.22
sa-añjana
mezcladas con el colirio de los ojos — Śrīmad-bhāgavatam 6.14.53