Skip to main content

Word for Word Index

mukta-anya-saṅgaḥ
liberado de toda contaminación material — Śrīmad-bhāgavatam 4.23.37
aṅga-saṅgaḥ
unión física — Śrīmad-bhāgavatam 3.23.10
guṇa-saṅgaḥ
contaminación de las tres modalidades de la naturaleza — Śrīmad-bhāgavatam 6.1.44
haṁsa-saṅgaḥ
en compañía de los haṁsas, las personas liberadas (sin relación con las actividades materiales). — Śrīmad-bhāgavatam 7.9.18
jita-saṅgaḥ
compañía controlada — Śrīmad-bhāgavatam 2.1.23
mahat-saṅgaḥ
la compañía de una gran personalidad como Nārada Muni — Śrīmad-bhāgavatam 7.6.29-30
mukta-saṅgaḥ
libre de todo apego — Śrīmad-bhāgavatam 1.12.27
liberado de la relación con la materia — Śrīmad-bhāgavatam 3.29.32
libre de apegos — Śrīmad-bhāgavatam 3.31.47
un alma liberada. — Śrīmad-bhāgavatam 9.10.8
samasta-saṅgaḥ
toda contaminación — Śrīmad-bhāgavatam 9.19.25
saṅgaḥ
relaciones. — Śrīmad-bhāgavatam 1.19.7
contaminación material. — Śrīmad-bhāgavatam 2.7.10
relación — Śrīmad-bhāgavatam 3.23.55, Śrīmad-bhāgavatam 4.23.39, CC Madhya-līlā 22.131
apego — Śrīmad-bhāgavatam 3.25.24
contacto con la materia — Śrīmad-bhāgavatam 4.29.82
compañía — Śrīmad-bhāgavatam 4.30.33
del contacto con la materia — Śrīmad-bhāgavatam 5.1.19
compañía o apego — Śrīmad-bhāgavatam 5.18.10
vimukta-saṅgaḥ
libre de toda relación con la materia — Śrīmad-bhāgavatam 5.11.15
sin contaminación material — Śrīmad-bhāgavatam 9.2.11-13