Skip to main content

Word for Word Index

saṁsāra-adhvani
en la senda de la existencia material — Śrīmad-bhāgavatam 5.14.41
anādi-saṁsāra-anubhavasya
de la percepción del proceso de transmigración, que no tiene principio — Śrīmad-bhāgavatam 5.14.1
saṁsāra-cakre asmin
en este mundo de nacimientos y muertes — Śrīmad-bhāgavatam 10.5.24
saṁsāra-aṭavyām
en el bosque de la vida material — Śrīmad-bhāgavatam 5.14.1
el mundo material, que es como un gran bosque — Śrīmad-bhāgavatam 5.14.8
saṁsāra-bījeṣu
la causa originaria de nuestra presencia en el mundo material — Śrīmad-bhāgavatam 7.10.3
saṁsāra-cakra
del ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 7.9.16
saṁsāra-cakram
la rueda del nacimiento y la muerte en diversas especies — Śrīmad-bhāgavatam 7.9.21
saṁsāra-cakre
en el ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 6.11.27
en la rueda de la existencia material — Śrīmad-bhāgavatam 6.17.18
saṁsāra-duḥkham
miserias de la existencia material — Śrīmad-bhāgavatam 3.5.39
saṁsāra-hetu
la causa del estado condicionado de la existencia — Śrīmad-bhāgavatam 2.2.6
saṁsāra-kūpe
en el pozo de la existencia material — Śrīmad-bhāgavatam 7.15.46
saṁsāra-paryāvartaḥ
sucesión de nacimientos y muertes dentro del mundo material. — Śrīmad-bhāgavatam 6.9.39
saṁsāra
de la existencia material — Śrīmad-bhāgavatam 3.25.11, Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 8.12.46
del ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 3.27.3
en la existencia material — Śrīmad-bhāgavatam 5.6.17
de la vida material — Śrīmad-bhāgavatam 5.14.23
de condiciones miserables — Śrīmad-bhāgavatam 5.14.38
de esta vida condicionada — Śrīmad-bhāgavatam 6.9.43
cautiverio material — Śrīmad-bhāgavatam 8.24.46
saṁsāra-tāpa
de las miserias del mundo material — Śrīmad-bhāgavatam 5.11.16