Skip to main content

Word for Word Index

sākṣāt-anubhave
experimentados directamente — CC Antya-līlā 16.79
sākṣāt bhagavān
directamente la Suprema Personalidad de Dios. — CC Antya-līlā 7.8
sākṣāt-darśana
encuentro directo — CC Antya-līlā 2.4
sākṣāt-darśane
mediante el encuentro directo — CC Antya-līlā 2.5-6
con encuentros directos — CC Antya-līlā 2.7
sākṣāt-karaṇa
por encontrar — CC Antya-līlā 3.197
sākṣāt-kāra
un encuentro. — CC Ādi-līlā 1.98
sākṣāt vrajendra-nandana
el hijo de Mahārāja Nanda en persona. — CC Antya-līlā 14.31
sākṣāt nārāyaṇa
directamente la Suprema Personalidad de Dios, Nārāyaṇa — CC Madhya-līlā 25.24
sākṣāt prahlāda
encarnación de Prahlāda Mahārāja — CC Madhya-līlā 15.165
sākṣāt pāṇḍu
directamente Mahārāja Pāṇḍu — CC Madhya-līlā 10.53
sākṣāt
directamente — Bg. 18.75, Śrīmad-bhāgavatam 1.5.30, Śrīmad-bhāgavatam 1.7.6, Śrīmad-bhāgavatam 1.7.23, Śrīmad-bhāgavatam 1.9.19, Śrīmad-bhāgavatam 1.9.22, Śrīmad-bhāgavatam 1.12.19, Śrīmad-bhāgavatam 1.17.15, Śrīmad-bhāgavatam 1.18.46, Śrīmad-bhāgavatam 2.4.25, Śrīmad-bhāgavatam 2.7.11, Śrīmad-bhāgavatam 2.9.23, Śrīmad-bhāgavatam 9.10.2, Śrīmad-bhāgavatam 9.22.21-24, Śrīmad-bhāgavatam 10.8.5, CC Madhya-līlā 2.75, CC Madhya-līlā 3.57, CC Madhya-līlā 5.96, CC Madhya-līlā 6.191, CC Madhya-līlā 6.200, CC Madhya-līlā 6.271, CC Madhya-līlā 6.280, CC Madhya-līlā 7.124, CC Madhya-līlā 8.35, CC Madhya-līlā 8.81, CC Madhya-līlā 9.37, CC Madhya-līlā 9.58, CC Madhya-līlā 9.126, CC Madhya-līlā 9.214, CC Madhya-līlā 10.15, CC Madhya-līlā 10.111, CC Madhya-līlā 12.67, CC Madhya-līlā 17.228-229, CC Madhya-līlā 18.95, CC Madhya-līlā 18.201, CC Madhya-līlā 20.313, CC Antya-līlā 7.78, CC Antya-līlā 8.15, CC Antya-līlā 8.50, CC Antya-līlā 14.50, CC Antya-līlā 18.55
directamente — Śrīmad-bhāgavatam 3.4.26, Śrīmad-bhāgavatam 3.8.2, Śrīmad-bhāgavatam 3.14.42, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 4.1.4, Śrīmad-bhāgavatam 4.1.35, Śrīmad-bhāgavatam 4.13.33, Śrīmad-bhāgavatam 4.15.6, Śrīmad-bhāgavatam 4.16.19, Śrīmad-bhāgavatam 4.19.3, Śrīmad-bhāgavatam 4.24.28, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.29.22, Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 4.30.32, Śrīmad-bhāgavatam 4.30.36, Śrīmad-bhāgavatam 4.30.38, Śrīmad-bhāgavatam 5.8.26, Śrīmad-bhāgavatam 5.9.17, Śrīmad-bhāgavatam 5.9.20, Śrīmad-bhāgavatam 5.11.3, Śrīmad-bhāgavatam 5.14.2, Śrīmad-bhāgavatam 5.14.29, Śrīmad-bhāgavatam 5.17.1, Śrīmad-bhāgavatam 5.17.1, Śrīmad-bhāgavatam 5.18.1, Śrīmad-bhāgavatam 5.18.13, Śrīmad-bhāgavatam 5.20.17, Śrīmad-bhāgavatam 5.20.28, Śrīmad-bhāgavatam 5.22.3, Śrīmad-bhāgavatam 5.24.19, Śrīmad-bhāgavatam 5.26.38, Śrīmad-bhāgavatam 6.2.30, Śrīmad-bhāgavatam 6.3.19, Śrīmad-bhāgavatam 6.6.21-22, Śrīmad-bhāgavatam 6.7.29-30, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.15.17, Śrīmad-bhāgavatam 6.17.6, Śrīmad-bhāgavatam 6.19.12, Śrīmad-bhāgavatam 7.4.8, Śrīmad-bhāgavatam 7.7.10, Śrīmad-bhāgavatam 7.9.2, Śrīmad-bhāgavatam 7.10.15-17, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 7.11.3, Śrīmad-bhāgavatam 7.14.2, Śrīmad-bhāgavatam 7.15.26, Śrīmad-bhāgavatam 7.15.27, Śrīmad-bhāgavatam 7.15.64, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 7.15.77, Śrīmad-bhāgavatam 8.5.24, Śrīmad-bhāgavatam 8.7.28, Śrīmad-bhāgavatam 8.8.8, Śrīmad-bhāgavatam 8.8.34, Śrīmad-bhāgavatam 8.12.44, Śrīmad-bhāgavatam 8.16.61, Śrīmad-bhāgavatam 8.18.17, Śrīmad-bhāgavatam 8.18.29, Śrīmad-bhāgavatam 8.24.27, Śrīmad-bhāgavatam 9.4.33-35, Śrīmad-bhāgavatam 9.24.53-55, Śrīmad-bhāgavatam 10.2.41, Śrīmad-bhāgavatam 10.3.13, Śrīmad-bhāgavatam 10.3.24, CC Ādi-līlā 1.9, CC Ādi-līlā 2.113, CC Ādi-līlā 3.74, CC Ādi-līlā 3.74, CC Ādi-līlā 4.222, CC Ādi-līlā 5.50, CC Ādi-līlā 5.129, CC Ādi-līlā 5.184, CC Ādi-līlā 5.212, CC Ādi-līlā 5.214, CC Ādi-līlā 5.225, CC Ādi-līlā 6.7, CC Ādi-līlā 7.70, CC Ādi-līlā 7.103, CC Ādi-līlā 7.148, CC Ādi-līlā 10.56, CC Ādi-līlā 13.115, CC Ādi-līlā 16.106, CC Ādi-līlā 17.270, CC Madhya-līlā 13.139, CC Madhya-līlā 13.150, CC Madhya-līlā 15.135, CC Madhya-līlā 15.135, CC Madhya-līlā 15.156, CC Madhya-līlā 15.229, CC Madhya-līlā 22.28, CC Madhya-līlā 22.112, CC Madhya-līlā 24.142, CC Madhya-līlā 25.81, CC Madhya-līlā 25.128, CC Madhya-līlā 25.143-144
personalmente — Śrīmad-bhāgavatam 7.1.2, Śrīmad-bhāgavatam 10.1.23, CC Ādi-līlā 2.22
experiencia directa — CC Ādi-līlā 1.58
claramente — CC Ādi-līlā 4.202
encuentro — CC Ādi-līlā 7.98, CC Madhya-līlā 24.37
directo — CC Ādi-līlā 8.51, CC Ādi-līlā 16.13
personalmente — CC Madhya-līlā 1.180
directa — CC Madhya-līlā 6.98, CC Madhya-līlā 10.180, CC Madhya-līlā 11.113
audiencia directa — CC Madhya-līlā 16.271
en persona — CC Antya-līlā 15.7
sākṣāt vāmana
el Señor Vāmanadeva. — CC Ādi-līlā 5.129
sākṣāt īśvara
directamente la Personalidad Suprema de Dios — CC Ādi-līlā 5.147
directamente la Suprema Personalidad de Dios — CC Ādi-līlā 6.6
directamente la Suprema Personalidad de Dios — CC Madhya-līlā 8.37, CC Antya-līlā 7.17, CC Antya-līlā 7.20
directamente el Señor. — CC Madhya-līlā 9.157
sākṣāt-śaktye
cuando hay poder directo — CC Madhya-līlā 20.368
sākṣāt īśvara tumi
Tú eres la Suprema Personalidad de Dios — CC Madhya-līlā 24.315