Skip to main content

Word for Word Index

abodha-rūpaḥ
por la cualidad de la ignorancia. — Śrīmad-bhāgavatam 8.7.11
adṛṣṭa-rūpaḥ
no visto — Śrīmad-bhāgavatam 5.18.26
aham-rūpaḥ
el ego falso — Śrīmad-bhāgavatam 3.32.29
bahu-rūpaḥ
multiforme — Śrīmad-bhāgavatam 2.9.2
gāyatrī-bhāṣya-rūpaḥ
el significado del brahma-gāyatrī, la madre de las Escrituras védicas — CC Madhya-līlā 25.143-144
evam-rūpaḥ
en esta forma — Bg. 11.48
kāla-rūpaḥ
disfrazado del tiempo devorador — Śrīmad-bhāgavatam 1.13.49
kṛta-varāha-rūpaḥ
habiendo adoptado la forma de un jabalí — Śrīmad-bhāgavatam 5.18.34
nṛsiṁha-rūpaḥ
la forma de Nṛsiṁhadeva (mitad león y mitad hombre) — Śrīmad-bhāgavatam 7.8.19-22
ugra-rūpaḥ
forma feroz — Bg. 11.31
rūpaḥ
forma de — Śrīmad-bhāgavatam 1.19.14
de forma material — Śrīmad-bhāgavatam 6.4.33
o forma material — Śrīmad-bhāgavatam 6.16.21
Rūpa Gosvāmī — CC Madhya-līlā 19.134
Rūpa Gosvāmī — CC Antya-līlā 1.212
viśva-rūpaḥ
la gigantesca forma del universo — Śrīmad-bhāgavatam 6.4.27-28
sukha-rūpaḥ
la personificación de la felicidad — CC Madhya-līlā 8.206
sāma-rūpaḥ
el mejor (como el Sāma entre los Vedas) — CC Madhya-līlā 25.143-144