Skip to main content

Word for Word Index

acyuta-ruṣā
ira infatigable — Śrīmad-bhāgavatam 3.9.8
ruṣā-akṣibhiḥ
con ojos iracundos — Śrīmad-bhāgavatam 4.10.26
ruṣā-anvitaḥ
muy enfadado por eso — Śrīmad-bhāgavatam 8.11.29
muy irritado — Śrīmad-bhāgavatam 8.11.31
por estar muy iracundo. — Śrīmad-bhāgavatam 9.22.36
ati-ruṣā
con mucha ira — Śrīmad-bhāgavatam 10.11.50
ruṣā āropita-bhrū-vijṛmbha
con un gesto de Sus cejas levantadas por la ira — Śrīmad-bhāgavatam 9.10.4
dakṣa-ruṣā
por la ira que sentía contra Dakṣa — Śrīmad-bhāgavatam 4.4.26
ruṣā
con ira — Śrīmad-bhāgavatam 1.18.30
con ira — Śrīmad-bhāgavatam 3.1.11, Śrīmad-bhāgavatam 3.16.10, Śrīmad-bhāgavatam 4.1.66, Śrīmad-bhāgavatam 4.4.2, Śrīmad-bhāgavatam 6.17.10, Śrīmad-bhāgavatam 7.2.2, Śrīmad-bhāgavatam 7.5.25, Śrīmad-bhāgavatam 7.8.25
furioso — Śrīmad-bhāgavatam 3.3.5, Śrīmad-bhāgavatam 3.18.13
con gran resentimiento — Śrīmad-bhāgavatam 3.19.7
lleno de rabia — Śrīmad-bhāgavatam 3.19.24
con ira. — Śrīmad-bhāgavatam 4.4.9
con gran ira — Śrīmad-bhāgavatam 4.5.20, Śrīmad-bhāgavatam 4.19.29
de ira — Śrīmad-bhāgavatam 4.8.14
iracundo — Śrīmad-bhāgavatam 4.18.1, Śrīmad-bhāgavatam 8.2.27
muy iracundo — Śrīmad-bhāgavatam 4.19.21
llevados por la ira — Śrīmad-bhāgavatam 4.30.45
con gran ira. — Śrīmad-bhāgavatam 6.9.4
con mucha rabia — Śrīmad-bhāgavatam 6.12.2
por la ira — Śrīmad-bhāgavatam 7.2.1, Śrīmad-bhāgavatam 9.19.10
con mucha ira — Śrīmad-bhāgavatam 7.5.33
y con una ira tremenda — Śrīmad-bhāgavatam 7.5.34
con ira injusta — Śrīmad-bhāgavatam 7.8.14
lleno de ira. — Śrīmad-bhāgavatam 8.11.27, Śrīmad-bhāgavatam 9.6.9
iracundo. — Śrīmad-bhāgavatam 9.14.30
muy furioso. — Śrīmad-bhāgavatam 9.15.32
muy enfadada — Śrīmad-bhāgavatam 9.18.15