Skip to main content

Word for Word Index

roma-harṣaḥ
erizamiento del vello — Bg. 1.29
roma-harṣaṇam
haciendo que el vello se erice. — Bg. 18.74
roma-harṣaṇaḥ
erizamiento del vello del cuerpo. — Śrīmad-bhāgavatam 8.10.5
hṛṣṭa-romā
con el vello del cuerpo erizado a causa de su gran éxtasis — Bg. 11.14
udbhidyamāna-roma-pulaka-kulakaḥ
erizamiento del vello — Śrīmad-bhāgavatam 5.7.12
roma-pulaka-kulakaḥ
cuyos signos de éxtasis en el cuerpo — Śrīmad-bhāgavatam 5.17.2
prati roma-kūpe
en todos los poros capilares — CC Antya-līlā 10.73
roma-kūpe
los poros del cuerpo — CC Madhya-līlā 2.6
prati-roma-kūpe
en cada poro capilar — CC Antya-līlā 14.92
prahṛṣṭa-romā
vello erizado de éxtasis — Śrīmad-bhāgavatam 3.13.5
cuyos vellos se erizaban en el cuerpo — CC Antya-līlā 19.70
prahṛṣṭa-roma
con los cabellos erizados por la gran alegría — Śrīmad-bhāgavatam 6.16.31
roma-utsavaḥ
vello erizado por el placer — Śrīmad-bhāgavatam 1.16.35
roma
vellos del cuerpo — Śrīmad-bhāgavatam 2.10.23
pelos — Śrīmad-bhāgavatam 3.13.34
pelo — Śrīmad-bhāgavatam 3.26.56
cabello del cuerpo — Śrīmad-bhāgavatam 4.24.22
vello del cuerpo — Śrīmad-bhāgavatam 7.12.21
del vello del cuerpo — CC Ādi-līlā 5.72
los vellos del cuerpo — CC Antya-līlā 18.50
roma-vṛnda
los vellos del cuerpo — CC Madhya-līlā 13.102
roma-udgama
erizarse de los vellos del cuerpo — CC Antya-līlā 14.92
romā
vellos del cuerpo — Śrīmad-bhāgavatam 3.4.14
ūrdhva-romā
Ūrdhvaromā — Śrīmad-bhāgavatam 5.20.15