Skip to main content

Word for Word Index

raṇa-ajire
en el campo de batalla — Śrīmad-bhāgavatam 9.15.32
raṇa-ajirāt
del campo de batalla — Śrīmad-bhāgavatam 4.10.20
raṇa-bhuvaḥ
campo de batalla — Śrīmad-bhāgavatam 4.10.18-19
raṇa-bhūḥ
el campo de batalla — Śrīmad-bhāgavatam 3.1.37
raṇa-raṅga-durmadaḥ
arrogante en el campo de batalla — Śrīmad-bhāgavatam 6.11.8
jala-raṇa
luchar en el agua — CC Madhya-līlā 14.78
krīḍā-raṇa
jugar a luchar — CC Madhya-līlā 19.223
mahā-raṇa
una gran lucha — CC Madhya-līlā 2.63
raṇa-mukhe
en el frente de batalla — Śrīmad-bhāgavatam 8.10.19-24
raṇa-mārga
en las tácticas de guerra — Śrīmad-bhāgavatam 3.17.30
māthā-māthi raṇa
luchando testa contra testa — CC Ādi-līlā 5.136
raṇa
contienda — Bg. 1.21-22
una lucha. — CC Antya-līlā 18.96