Skip to main content

Word for Word Index

citra-rathaḥ
Dhruva Mahārāja, cuya cuadriga era muy hermosa — Śrīmad-bhāgavatam 4.10.22
llamado Citraratha — Śrīmad-bhāgavatam 5.15.14-15
mahā-rathaḥ
el gran general — Śrīmad-bhāgavatam 1.14.30
el general que podía pelear a solas con miles de enemigos — Śrīmad-bhāgavatam 1.17.28
un gran combatiente — Śrīmad-bhāgavatam 2.3.15
que podía luchar contra muchas cuadrigas — Śrīmad-bhāgavatam 4.10.8
un gran héroe — Śrīmad-bhāgavatam 4.19.13
Bali Mahārāja, el gran auriga — Śrīmad-bhāgavatam 8.15.8-9
un gran luchador — Śrīmad-bhāgavatam 9.9.26-27
un luchador enormemente poderoso — Śrīmad-bhāgavatam 9.17.17
manaḥ-rathaḥ
su deseo — Śrīmad-bhāgavatam 3.21.12
deseoso. — Śrīmad-bhāgavatam 4.8.12
su deseo. — Śrīmad-bhāgavatam 4.9.44
la aspiración de su mente — Śrīmad-bhāgavatam 5.1.22
creado para ser recorrido por el carro de la mente. — Śrīmad-bhāgavatam 9.18.49
rathaḥ
cuadriga — Śrīmad-bhāgavatam 1.15.21
el carro — Śrīmad-bhāgavatam 3.29.20
la cuadriga — Śrīmad-bhāgavatam 4.10.15, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 8.11.16
una cuadriga — Śrīmad-bhāgavatam 8.15.5
sauraḥ rathaḥ
la cuadriga del dios del Sol — Śrīmad-bhāgavatam 5.21.12