Skip to main content

Word for Word Index

hiraṇya-raśanam
atado con una cadena de oro — Śrīmad-bhāgavatam 4.19.19
kāla-raśanam
se mueve por la acción del tiempo eterno — Śrīmad-bhāgavatam 8.11.8
rasanam
lengua — Bg. 15.9
el sentido del gusto — Śrīmad-bhāgavatam 3.26.48
el sabor — Śrīmad-bhāgavatam 8.7.26
rasanām
su lengua — Śrīmad-bhāgavatam 9.4.18-20
la lengua — Śrīmad-bhāgavatam 10.12.22, CC Madhya-līlā 22.137-139
cuya lengua — CC Ādi-līlā 4.260
raśanām
el cinturón sobre sus caderas — Śrīmad-bhāgavatam 5.2.6