Skip to main content

Word for Word Index

ambhaḥ rasa-mayam
agua con gusto — Śrīmad-bhāgavatam 3.5.35
siddha-amṛta-rasa-spṛṣṭāḥ
los demonios, al entrar en contacto con el poderoso líquido de néctar místico — Śrīmad-bhāgavatam 7.10.60
rasa-kūpa-amṛtam
el néctar contenido en aquel pozo — Śrīmad-bhāgavatam 7.10.62
aruṇa-rasa-udena
por jugo rojizo — Śrīmad-bhāgavatam 5.16.17
avabodha-rasa
de Tu potencia interna — Śrīmad-bhāgavatam 3.9.2
por la melosidad del conocimiento — Śrīmad-bhāgavatam 4.13.8-9
rasa-ayanāḥ
placenteras — Śrīmad-bhāgavatam 3.25.25
nānā-rasa-kupya-bhājanam
utensilios hechos de diversos metales — Śrīmad-bhāgavatam 10.7.7
brahma-rasa
de felicidad trascendental (brahmānanda)Śrīmad-bhāgavatam 4.4.15
eka-rasa
que existen siempre — Śrīmad-bhāgavatam 10.13.54
rasa-grahaḥ
aquel que ha saboreado la melosidad — Śrīmad-bhāgavatam 1.5.19
que percibe el sabor. — Śrīmad-bhāgavatam 3.26.41
ikṣu-rasa
el líquido que se extrae de la caña de azúcar — Śrīmad-bhāgavatam 5.1.33
jugo de caña de azúcar — Śrīmad-bhāgavatam 5.16.13-14
de jugo de caña de azúcar — Śrīmad-bhāgavatam 5.20.7
rasa-jña
de nombre Rasajña — Śrīmad-bhāgavatam 4.25.49
rasa-jñaḥ
un devoto que puede apreciar los sabores de la melosidad — Śrīmad-bhāgavatam 3.20.6
que acepta la esencia de la vida — Śrīmad-bhāgavatam 4.31.21
rasa-jñāḥ
conocedores de los dulces sentimientos. — Śrīmad-bhāgavatam 3.15.48
rasa-kulyā
Ramakulyā — Śrīmad-bhāgavatam 5.20.15
rasa-loha-mṛdaḥ
miel, oro y tierra — Śrīmad-bhāgavatam 2.6.25
madhura-mukha-rasa
de las muy dulces palabras de Tu boca — Śrīmad-bhāgavatam 6.9.41
rasa-mayam
en forma de jugos — Śrīmad-bhāgavatam 4.18.25
rasa-mātram
el sabor como elemento sutil — Śrīmad-bhāgavatam 3.26.41
rasa-mātrāt
que resulta de la evolución del gusto como elemento sutil — Śrīmad-bhāgavatam 3.26.44
rasā-okasām
de los habitantes de las regiones inferiores — Śrīmad-bhāgavatam 3.18.3
de los habitantes de Rasātala — Śrīmad-bhāgavatam 3.18.11
rasa-okāṁsi
en el sistema planetario inferior llamado Rasātala — Śrīmad-bhāgavatam 9.20.31
rasa-pālān
a los demonios que guardaban el néctar — Śrīmad-bhāgavatam 7.10.63
rasa
humor — Śrīmad-bhāgavatam 1.1.19
jugo — Śrīmad-bhāgavatam 2.5.26-29
sabor — Śrīmad-bhāgavatam 5.11.10
los jugos — Śrīmad-bhāgavatam 5.24.13
de la melosidad — Śrīmad-bhāgavatam 6.9.39, CC Ādi-līlā 1.17, CC Antya-līlā 1.7
de néctar — Śrīmad-bhāgavatam 7.7.45
rasa-vit
experto en deleitarse con el néctar meloso — Śrīmad-bhāgavatam 1.18.14
llamada Rasajña (experto en saborear) — Śrīmad-bhāgavatam 4.29.11
rasa-ātmakam
compuesto de jugo — Śrīmad-bhāgavatam 2.5.26-29
rasa-sindhūnām
de los mares y océanos de agua — Śrīmad-bhāgavatam 2.6.11
rasa-vedinaḥ
las que perciben el sabor — Śrīmad-bhāgavatam 3.29.29