Skip to main content

Word for Word Index

rajaḥ
polvo — Śrīmad-bhāgavatam 3.16.21, Śrīmad-bhāgavatam 3.17.5, Śrīmad-bhāgavatam 4.5.7, Śrīmad-bhāgavatam 4.5.8, Śrīmad-bhāgavatam 4.10.22, Śrīmad-bhāgavatam 9.8.12
azafrán — Śrīmad-bhāgavatam 4.24.22
la energía de la pasión — Śrīmad-bhāgavatam 4.24.63
de pasión — Śrīmad-bhāgavatam 4.30.21
pasión — Śrīmad-bhāgavatam 4.31.17, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 8.5.22, Śrīmad-bhāgavatam 8.7.30
tierra — Śrīmad-bhāgavatam 5.5.30
bajo la influencia de la pasión — Śrīmad-bhāgavatam 5.9.17
por la pasión — Śrīmad-bhāgavatam 5.9.17
de pasión o deseos materiales — Śrīmad-bhāgavatam 5.18.14
la actividad pecaminosa — Śrīmad-bhāgavatam 6.3.33
bajo la influencia de la modalidad de la pasión — Śrīmad-bhāgavatam 6.12.21
de la modalidad de la pasión — Śrīmad-bhāgavatam 6.14.1, Śrīmad-bhāgavatam 7.3.26-27
por el polen — Śrīmad-bhāgavatam 8.2.14-19
del polvo de color azafrán — Śrīmad-bhāgavatam 8.9.28
el polvo — CC Madhya-līlā 20.306
en el polvo — CC Antya-līlā 4.63
rajaḥ tamaḥ
las modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 2.9.10
las modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 7.15.25
rajaḥ-tamasaḥ
cuyas modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 5.20.3-4
cuya pasión e ignorancia — Śrīmad-bhāgavatam 5.20.27
rajaḥ-tamobhyām
por las modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 6.2.46
de la pasión y la ignorancia — Śrīmad-bhāgavatam 7.1.38
rajaḥ-tamaskāḥ
por las modalidades inferiores de la naturaleza material (rajo-guṇa tamo-guṇa) — Śrīmad-bhāgavatam 6.3.14-15
ātma-rajaḥ
la infección del pecado en el corazón — Śrīmad-bhāgavatam 6.3.33
rajaḥ-rūpeṇa
en la forma del período menstrual — Śrīmad-bhāgavatam 6.9.9
rajaḥ-valaiḥ
cubiertas de tierra y polvo — Śrīmad-bhāgavatam 7.13.12-13
rajaḥ-tamaḥ
debido al concepto basado en la pasión y la ignorancia — Śrīmad-bhāgavatam 7.15.43-44
por las cualidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 9.15.15
rajaḥ-sattvābhyām
por las modalidades de la pasión y la bondad — Śrīmad-bhāgavatam 10.13.50