Skip to main content

Word for Word Index

rajaḥ-vala-akṣaḥ
cuyos ojos quedan cubiertos por el polvo que levanta el viento, o que se ve cautivado por su esposa durante el período menstrual. — Śrīmad-bhāgavatam 5.13.4
cegado por fuertes deseos lujuriosos — Śrīmad-bhāgavatam 5.14.9
rajaḥ-bhājaḥ
de la encarnación de la modalidad de la pasión (Brahmā) — Śrīmad-bhāgavatam 3.10.18
rajaḥ tamaḥ ca
representantes de las modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 7.9.37
rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛk
el alma condicionada que solo ve actividades fruitivas que producen beneficios inmediatos, y los resultados de esas actividades, que, en función de las modalidades de la bondad, la pasión y la ignorancia, se dividen en tres grupos — Śrīmad-bhāgavatam 5.13.1
rajaḥ-guṇaḥ
la modalidad material de la pasión — Śrīmad-bhāgavatam 3.9.35
ser controlado por la modalidad de la pasión — Śrīmad-bhāgavatam 10.10.8
rajaḥ-juṣaḥ
personas deseosas de saborear el polvo — Śrīmad-bhāgavatam 4.9.36
sattva-rajaḥ-tamaḥ-juṣaḥ
infectados desattva-guṇarajo-guṇa o tamo-guṇaŚrīmad-bhāgavatam 8.16.14
rajaḥ-kuṇṭha
cubierta de tierra — Śrīmad-bhāgavatam 7.2.29-31
sattva-rajaḥ-tamaḥ-mayam
hecho de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.25.8
rajaḥ-sattva-tamaḥ-mayāḥ
creadas por las tres modalidades de la naturaleza material (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 6.1.41
rajaḥ-sattva-tamaḥ-mayī
formada por las tres modalidades de la naturaleza (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 10.10.30-31
paraḥ-rajaḥ
más allá de la modalidad de la pasión (situado en el plano de la modalidad pura de la bondad) — Śrīmad-bhāgavatam 5.7.14
rajaḥ-plutaḥ
imbuido de la modalidad de la pasión — Śrīmad-bhāgavatam 3.10.30
rajaḥ-prabhavaḥ
haber nacido en un cuerpo lleno de pasión — Śrīmad-bhāgavatam 7.9.26
rajaḥ-pradhānāt
en el cual predomina el elemento rajas, la pasión — Śrīmad-bhāgavatam 3.20.13
rajaḥ-prakṛtayaḥ
impulsados por la modalidad de la pasión — Śrīmad-bhāgavatam 10.4.45
pāda-rajaḥ
el polvo de los pies — Śrīmad-bhāgavatam 3.22.6
el polvo de los pies de loto — Śrīmad-bhāgavatam 5.12.12, Śrīmad-bhāgavatam 6.11.18
por el polvo de los pies de loto — Śrīmad-bhāgavatam 7.5.32
rajaḥ
la modalidad de la pasión — Bg. 14.5, Bg. 14.7, Bg. 14.9, Bg. 14.10, Bg. 14.10, Bg. 14.10, Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 1.2.27, Śrīmad-bhāgavatam 2.5.18, Śrīmad-bhāgavatam 2.10.41, CC Madhya-līlā 20.270
en la modalidad de la pasión — Śrīmad-bhāgavatam 1.2.19
pasión — Śrīmad-bhāgavatam 1.2.23, Śrīmad-bhāgavatam 1.13.54
modalidad de la pasión — Śrīmad-bhāgavatam 1.5.28
polvo — Śrīmad-bhāgavatam 1.8.2, Śrīmad-bhāgavatam 1.9.34
debido a una actitud apasionada — Śrīmad-bhāgavatam 1.17.39
la modalidad apasionada de la naturaleza — Śrīmad-bhāgavatam 2.1.20
pasión mundana — Śrīmad-bhāgavatam 2.2.17
la modalidad material de la pasión — Śrīmad-bhāgavatam 2.5.23
la modalidad de la pasión — Śrīmad-bhāgavatam 3.6.28, Śrīmad-bhāgavatam 3.10.26, Śrīmad-bhāgavatam 3.16.22, Śrīmad-bhāgavatam 6.12.15, Śrīmad-bhāgavatam 7.1.7, Śrīmad-bhāgavatam 7.1.10, Śrīmad-bhāgavatam 8.7.31
deseo sexual — Śrīmad-bhāgavatam 3.15.20
el polvo — Śrīmad-bhāgavatam 3.16.9, CC Ādi-līlā 5.141
polvo — Śrīmad-bhāgavatam 3.16.21, Śrīmad-bhāgavatam 3.17.5, Śrīmad-bhāgavatam 4.5.7, Śrīmad-bhāgavatam 4.5.8, Śrīmad-bhāgavatam 4.10.22, Śrīmad-bhāgavatam 9.8.12
azafrán — Śrīmad-bhāgavatam 4.24.22
la energía de la pasión — Śrīmad-bhāgavatam 4.24.63
de pasión — Śrīmad-bhāgavatam 4.30.21
pasión — Śrīmad-bhāgavatam 4.31.17, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 8.5.22, Śrīmad-bhāgavatam 8.7.30
tierra — Śrīmad-bhāgavatam 5.5.30
bajo la influencia de la pasión — Śrīmad-bhāgavatam 5.9.17