Skip to main content

Word for Word Index

rūpam
forma del Señor — Śrīmad-bhāgavatam 5.18.7
los rasgos de Su cuerpo — Śrīmad-bhāgavatam 6.4.35-39
forma trascendental — Śrīmad-bhāgavatam 6.4.40
esta forma — Śrīmad-bhāgavatam 7.9.14
la posición natural — Śrīmad-bhāgavatam 7.13.27
el mismo aspecto corporal — Śrīmad-bhāgavatam 8.4.6
Su belleza — Śrīmad-bhāgavatam 8.9.2
una forma — Śrīmad-bhāgavatam 8.24.27
belleza de un hombre joven — Śrīmad-bhāgavatam 9.3.12
forma o sustancia — Śrīmad-bhāgavatam 10.3.24
en Tu forma de Viṣṇu — Śrīmad-bhāgavatam 10.3.28
Mi forma como Suprema Personalidad de Dios con cuatro brazos — Śrīmad-bhāgavatam 10.3.44
a Śrīla Rūpa Gosvāmī — CC Madhya-līlā 19.119, CC Madhya-līlā 24.350
la belleza — CC Madhya-līlā 24.52, CC Madhya-līlā 24.56, CC Antya-līlā 1.169
la belleza — CC Antya-līlā 17.31
sva-rūpam
forma original. — Śrīmad-bhāgavatam 1.9.39
su verdadera identidad — Śrīmad-bhāgavatam 3.28.37
forma — Śrīmad-bhāgavatam 5.18.36
su forma espiritual original — Śrīmad-bhāgavatam 6.2.43
la verdadera forma del Señor — Śrīmad-bhāgavatam 6.4.29
la forma propia del Señor — CC Ādi-līlā 1.77
tat-rūpam
la forma de Su cuerpo — Śrīmad-bhāgavatam 2.8.9
tat rūpam
esa forma trascendental — Śrīmad-bhāgavatam 2.9.38
yathā-rūpam
en conformidad exacta con la ciudad de Brahmapurī — Śrīmad-bhāgavatam 5.16.29
yat-rūpam
la forma de quien — Śrīmad-bhāgavatam 5.25.9
cuya forma — Śrīmad-bhāgavatam 10.2.42
yoṣit-rūpam
la forma de una hermosa mujer — Śrīmad-bhāgavatam 8.8.41-46
śapharī-rūpam
la forma de un pez — Śrīmad-bhāgavatam 8.24.9
tvat-rūpam
tu manifestación — Śrīmad-bhāgavatam 9.5.7
suhṛt-rūpam
hacerse pasar por un amigo — Śrīmad-bhāgavatam 9.19.8
śrī-rūpam
a Rūpa Gosvāmī — CC Madhya-līlā 19.120
a Śrīla Rūpa Gosvāmī — CC Antya-līlā 2.1
a Śrīla Rūpa Gosvāmī — CC Antya-līlā 3.1