Skip to main content

Word for Word Index

bhagavat-nāma-rūpa-anukīrtanāt
por glorificar la forma, el nombre, los atributos y los enseres de la Suprema Personalidad de Dios, que son trascendentales — Śrīmad-bhāgavatam 6.8.27-28
rūpa-guṇa-anvitaḥ
cualitativo. — Śrīmad-bhāgavatam 2.5.26-29
rūpa-audārya
por la exquisita belleza y el aspecto físico — Śrīmad-bhāgavatam 8.8.9
bahu-rūpa-rūpitam
que se manifiesta en diversidad de formas — Śrīmad-bhāgavatam 5.18.31
bahu-rūpa
Bahurūpa — Śrīmad-bhāgavatam 5.20.25
baka-rūpa-dhṛk
adoptó la forma corporal de un gran pato — Śrīmad-bhāgavatam 10.11.48
rūpa-bheda
diferencias de forma — Śrīmad-bhāgavatam 3.29.30
de la transformación de las formas — Śrīmad-bhāgavatam 3.29.37
rūpa-bhedam
grupos de nubes — Śrīmad-bhāgavatam 4.1.56
asumiendo distintas formas — Śrīmad-bhāgavatam 5.11.5
ṛṣi-rūpa-dharaḥ
en forma de grandes personas santas como Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
sūda-rūpa-dharaḥ
disfrazado de cocinero — Śrīmad-bhāgavatam 9.9.20-21
vātyā-rūpa-dharaḥ
que había adoptado la forma de un violento torbellino — Śrīmad-bhāgavatam 10.7.26
dharma-rūpa-dhṛk
adoptando la forma de los principios religiosos — Śrīmad-bhāgavatam 2.10.42
kāma-rūpa-dharān
que podían adoptar cualquier forma que deseasen — Śrīmad-bhāgavatam 10.4.44
vṛṣa-rūpa-dhṛk
disfrazado de toro — Śrīmad-bhāgavatam 1.17.22
rūpa-dhṛk
por aceptar formas visibles — Śrīmad-bhāgavatam 2.10.36
con la forma (de su posición original como gandharva) — Śrīmad-bhāgavatam 8.4.3-4
pati-rūpa-dhṛk
en la forma del marido. — Śrīmad-bhāgavatam 6.18.33-34
vāmana-rūpa-dhṛk
apareció en la forma del Señor Vāmana. — Śrīmad-bhāgavatam 8.13.6
yoga-īśa-rūpa-dhṛk
en forma de un gran yogī como Dattātreya. — Śrīmad-bhāgavatam 8.14.8
dvija-rūpa
adoptando la forma de unbrāhmaṇaŚrīmad-bhāgavatam 8.21.10
tat-rūpa-grahaṇa-nimittam
la razón por la que el Señor Kṛṣṇa (Keśava) adoptó la forma de Nṛsiṁha — Śrīmad-bhāgavatam 5.18.7
nāma-rūpa-lakṣaṇataḥ
conforme a sus nombres, formas y características — Śrīmad-bhāgavatam 5.26.7
rūpa-mātrasya
de la forma como elemento sutil — Śrīmad-bhāgavatam 3.26.39
rūpa-mātrāt
que resulta de la evolución del elemento sutil denominado forma — Śrīmad-bhāgavatam 3.26.41
nāma-rūpa-ākṛtibhiḥ
con nombres, formas y cualidades — Śrīmad-bhāgavatam 5.3.4-5
nāma-rūpa
nombres y formas — Śrīmad-bhāgavatam 5.16.4
nombres y formas materiales — Śrīmad-bhāgavatam 6.4.26
de distintos nombres y formas — Śrīmad-bhāgavatam 8.3.22-24
rūpa-nāmanī
formas y nombres — Śrīmad-bhāgavatam 1.10.22
rūpa
forma — Śrīmad-bhāgavatam 1.5.14, Śrīmad-bhāgavatam 2.10.36, CC Madhya-līlā 6.202, CC Madhya-līlā 17.113, El upadeśāmṛta 8
belleza — Śrīmad-bhāgavatam 2.3.2-7, CC Madhya-līlā 4.112, CC Madhya-līlā 7.115
característica — Śrīmad-bhāgavatam 2.5.6
diversas formas y colores — Śrīmad-bhāgavatam 2.9.32
forma y aspecto — Śrīmad-bhāgavatam 3.5.9
forma — Śrīmad-bhāgavatam 3.5.34, CC Madhya-līlā 21.102
características personales — Śrīmad-bhāgavatam 3.7.29
la forma — Śrīmad-bhāgavatam 3.12.53, CC Madhya-līlā 25.142
belleza — Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 5.1.24, Śrīmad-bhāgavatam 7.4.31-32, Śrīmad-bhāgavatam 7.15.70, Śrīmad-bhāgavatam 9.14.15-16, CC Ādi-līlā 4.242-243