Skip to main content

Word for Word Index

nityānanda-rāma
Śrī Nityānanda Balarāma. — CC Ādi-līlā 5.181
al Señor Balarāma, quien apareció como Nityānanda — CC Ādi-līlā 5.200
rāma-nāma
el santo nombre del Señor Rāmacandra — CC Madhya-līlā 9.19, CC Madhya-līlā 9.24, CC Madhya-līlā 9.27
el santo nombre de Rāma — CC Madhya-līlā 9.32
el santo nombre del Señor Rāma — CC Madhya-līlā 9.35, CC Antya-līlā 3.256, CC Antya-līlā 3.257, CC Antya-līlā 13.93
rāma-vīrya-parābhūtāḥ
vencidos por el poder superior del Señor Paraśurāma — Śrīmad-bhāgavatam 9.16.9
śrī-rāma paṇḍita
Śrī Rāma Paṇḍita — CC Ādi-līlā 10.8, CC Madhya-līlā 13.39
Śrīrāma Paṇḍita — CC Madhya-līlā 10.83
rāma-pūjitaḥ
debido a que fue adorado por el Señor Paraśurāma. — Śrīmad-bhāgavatam 9.16.24
rāma-rāye
a Rāmānanda Rāya — CC Antya-līlā 9.138
rāma
Balarāma — Śrīmad-bhāgavatam 1.3.23, Śrīmad-bhāgavatam 1.14.32-33
el Señor Rāmacandra — Śrīmad-bhāgavatam 9.10.2, CC Antya-līlā 1.29
¡oh, Paraśurāma! — Śrīmad-bhāgavatam 9.16.13, Śrīmad-bhāgavatam 9.16.13
keśavau–Balarāma y Kṛṣṇa — Śrīmad-bhāgavatam 10.8.21
Balarāma — CC Ādi-līlā 5.156, CC Ādi-līlā 17.318
del Señor Rāmacandra — CC Ādi-līlā 17.69
Rāma — CC Ādi-līlā 17.122, CC Madhya-līlā 25.64
Señor Rāma — CC Madhya-līlā 7.96
¡oh, Rāma! — CC Madhya-līlā 9.13
Rāma — CC Madhya-līlā 9.29, CC Madhya-līlā 9.32, CC Madhya-līlā 9.32, CC Madhya-līlā 9.32
el Señor Śrī Rāmacandra — CC Madhya-līlā 9.35
de Rāmacandra — CC Madhya-līlā 9.206
el Señor Rāmacandra. — CC Madhya-līlā 9.315
el santo nombre del Señor — CC Antya-līlā 3.58
rāma-vīryam
el poderío del Señor Rāma — Śrīmad-bhāgavatam 7.1.45
rāma-vikramaiḥ
por la extraordinaria fuerza del Señor Rāmacandra. — Śrīmad-bhāgavatam 7.10.36
rāma-śāyakaiḥ
por las flechas del Señor Rāmacandra — Śrīmad-bhāgavatam 7.10.37
sītā-rāma
del Señor Rāmacandra y madre Sītā — Śrīmad-bhāgavatam 7.14.30-33
rāma rāma
mi querido hijo Paraśurāma — Śrīmad-bhāgavatam 9.15.38
los santos nombres Rāma Rāma — CC Madhya-līlā 9.19
rāma-ādyāḥ
Balarāma y otros — Śrīmad-bhāgavatam 10.8.32
rāma-ādayaḥ
con Balarāma al frente — Śrīmad-bhāgavatam 10.11.53
rāma-ādi
la encarnación del Señor Rāma, etc. — CC Ādi-līlā 5.155
rāma-ākāra
en la forma de Balarāma. — CC Ādi-līlā 17.118
svarūpa-rāma-rāya
Mis queridos Svarūpa Dāmodara y Rāmānanda Rāya — CC Madhya-līlā 2.41
Svarūpa Dāmodara y Rāmānanda Rāya — CC Antya-līlā 15.24
Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya — CC Antya-līlā 16.150, CC Antya-līlā 19.54
Mis queridos Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya — CC Antya-līlā 20.8
¡oh, Svarūpa Dāmodara y Rāmānanda Rāya! — CC Antya-līlā 20.20
śrī-rāma
Balarāma — CC Madhya-līlā 2.53