Skip to main content

Word for Word Index

rāma-abhidha
Rāma de nombre — CC Madhya-līlā 8.1
rāma-anujaḥ
el hermano menor del Señor Balarāma (Kṛṣṇa) — CC Antya-līlā 15.51
rāma-avatāra
encarnación del Señor Rāmacandra. — CC Madhya-līlā 9.314
rāma-bhakta
devoto del Señor Rāmacandra — CC Madhya-līlā 9.179
rāma-kṛṣṇa-caraṇa
de los pies de loto del Señor Kṛṣṇa y Balarāma — CC Madhya-līlā 18.34, CC Antya-līlā 14.86
kaila śrī-rāma daraśana
visitó el templo de Rāmacandra — CC Madhya-līlā 9.65
rāma-dāsa
Rāmadāsa — CC Ādi-līlā 5.161, CC Ādi-līlā 5.178, CC Madhya-līlā 15.43
Śrī Rāmadāsa. — CC Ādi-līlā 5.169
el sirviente eterno del Señor Rāmacandra — CC Ādi-līlā 17.69
de nombre Rāmadāsa — CC Madhya-līlā 1.113, CC Madhya-līlā 1.118
Rāmadāsa — CC Madhya-līlā 9.16
rāma-dāse
al brāhmaṇa Rāmadāsa — CC Madhya-līlā 1.119
rāma-dāsera
del santo Rāmadāsa — CC Ādi-līlā 5.174
rāma-nāma-grahaṇa
canto del santo nombre del Señor Rāmacandra — CC Madhya-līlā 9.26
rāma-keli grāma
a la aldea de Rāmakeli — CC Madhya-līlā 1.166
kṛṣṇa rāma hari
los santos nombres del Señor: «Kṛṣṇa», «Rāma» y «Hari» — CC Madhya-līlā 9.61
hā rāma hā rāma
«¡oh, Señor Rāma!, ¡oh, Señor Rāma!» — CC Antya-līlā 3.53
«¡oh, Señor Rāmacandra!, ¡oh, Señor Rāmacandra!» — CC Antya-līlā 3.54
hā rāma
«¡oh, mi Señor Rāma!» — CC Antya-līlā 3.56
rāma-japī
que cantan el nombre del Señor Rāma — CC Madhya-līlā 1.112
śrī-rāma-kiṅkara
el sirviente de Śrī Rāma — CC Madhya-līlā 15.156
rāma-kṛṣṇa
Śrī Kṛṣṇa y Śrī Balarāma — CC Ādi-līlā 17.17
rāma-lakṣmaṇa
Rāmacandra y Lakṣmaṇa — CC Ādi-līlā 5.153
śrī-rāma-lakṣmaṇa
la Deidad del Señor Rāma y Lakṣmaṇa — CC Madhya-līlā 9.220
al Señor Rāmacandra y Lakṣmana — CC Madhya-līlā 9.222
śrī-rāma-navamī
la ceremonia de cumpleaños del Señor Rāmacandra — CC Madhya-līlā 24.341
sei nityānanda-rāma
esa persona es conocida como Balarāma o Nityānanda. — CC Ādi-līlā 5.48
nityānanda-rāma
Śrī Nityānanda o Balarāma. — CC Ādi-līlā 5.91
Śrī Nityānanda Balarāma. — CC Ādi-līlā 5.181
al Señor Balarāma, quien apareció como Nityānanda — CC Ādi-līlā 5.200
rāma-nāma
el santo nombre del Señor Rāmacandra — CC Madhya-līlā 9.19, CC Madhya-līlā 9.24, CC Madhya-līlā 9.27
el santo nombre de Rāma — CC Madhya-līlā 9.32
el santo nombre del Señor Rāma — CC Madhya-līlā 9.35, CC Antya-līlā 3.256, CC Antya-līlā 3.257, CC Antya-līlā 13.93
śrī-rāma paṇḍita
Śrī Rāma Paṇḍita — CC Ādi-līlā 10.8, CC Madhya-līlā 13.39
Śrīrāma Paṇḍita — CC Madhya-līlā 10.83
rāma-rāye
a Rāmānanda Rāya — CC Antya-līlā 9.138
rāma
el Señor Rāmacandra — Śrīmad-bhāgavatam 9.10.2, CC Antya-līlā 1.29
Balarāma — CC Ādi-līlā 5.156, CC Ādi-līlā 17.318
del Señor Rāmacandra — CC Ādi-līlā 17.69
Rāma — CC Ādi-līlā 17.122, CC Madhya-līlā 25.64