Skip to main content

Word for Word Index

ahi-rāṭ
una gran cobra — Śrīmad-bhāgavatam 3.18.13
asura-rāṭ
el emperador de los asurasŚrīmad-bhāgavatam 7.5.4
bhūta-rāṭ
el rey de los fantasmas. — Śrīmad-bhāgavatam 3.14.24
el señor de los bhūtas.Śrīmad-bhāgavatam 4.2.32
bhūta-rāṭ iva
como Rudra, o Sadāśiva. — Śrīmad-bhāgavatam 4.22.60
vara-da-rāṭ
el mejor entre quienes pueden conceder bendiciones — Śrīmad-bhāgavatam 10.3.37-38
daitya-rāṭ
el principal de los daityas (demonios) — Śrīmad-bhāgavatam 3.17.23
el emperador de los daityas, Mahārāja Bali — Śrīmad-bhāgavatam 8.6.28
dharma-rāṭ iva
como el rey Yamarāja (el superintendente de la muerte) — Śrīmad-bhāgavatam 4.22.59
eka-rāṭ
el único emperador. — Śrīmad-bhāgavatam 1.18.5
propietario indiscutible — Śrīmad-bhāgavatam 3.5.24
el poderoso dictador — Śrīmad-bhāgavatam 7.4.9-12
el único emperador del universo entero — Śrīmad-bhāgavatam 7.4.19
giri-rāṭ
las montañas Himālayas — Śrīmad-bhāgavatam 6.12.27-29
el rey de las montañas — Śrīmad-bhāgavatam 8.7.12
gṛdhra-rāṭ
el rey de los buitres — Śrīmad-bhāgavatam 4.19.16
rāṭ iva
como el rey de. — Śrīmad-bhāgavatam 4.22.58
mṛga-rāṭ iva
como el rey de los animales, el león — Śrīmad-bhāgavatam 4.22.61
sva-rāṭ iva
en igual posición que Indra. — Śrīmad-bhāgavatam 8.13.14
mṛga-rāṭ
el león — Śrīmad-bhāgavatam 3.13.32
un león — Śrīmad-bhāgavatam 8.11.30
patattri-rāṭ
Garuḍa, el rey de las aves — Śrīmad-bhāgavatam 8.21.16-17
pura-rāṭ
el rey de la ciudad (Purañjana) — Śrīmad-bhāgavatam 4.25.49
rāja-rāṭ
el emperador — Śrīmad-bhāgavatam 4.18.29
sva-rāṭ
totalmente independiente — Śrīmad-bhāgavatam 1.1.1
el emperador — Śrīmad-bhāgavatam 1.15.38
independiente por completo — Śrīmad-bhāgavatam 3.12.54
el todopoderoso (el Señor Brahmā). — Śrīmad-bhāgavatam 3.20.16
independiente. — Śrīmad-bhāgavatam 3.24.10
la conciencia individual — Śrīmad-bhāgavatam 3.32.29
Indra — Śrīmad-bhāgavatam 4.19.17, Śrīmad-bhāgavatam 8.10.25
el independiente Indra. — Śrīmad-bhāgavatam 4.19.21
aun así, con plena independencia — Śrīmad-bhāgavatam 4.21.39
el Brahman Supremo, o el Señor Brahmā — Śrīmad-bhāgavatam 7.15.54
uḍu-rāṭ
la Luna — Śrīmad-bhāgavatam 4.21.14
sva-rāṭ-vapuḥ
en la forma del rey — Śrīmad-bhāgavatam 8.14.9
yakṣa-rāṭ
Kuvera, el tesorero del cielo y rey de los yakṣasŚrīmad-bhāgavatam 8.18.17
ṛkṣa-rāṭ
el rey de los ṛkṣas, Jāmbavān — Śrīmad-bhāgavatam 9.10.42-43