Skip to main content

Word for Word Index

pūrva-pakṣa-apara-pakṣābhyām
con los períodos creciente y menguante — Śrīmad-bhāgavatam 5.22.9
pūrva-apara
anteriores y posteriores — CC Madhya-līlā 18.197
pūrva-aparam
el principio y el final — Śrīmad-bhāgavatam 10.9.13-14
pūrva-deha
de Su encarnación anterior — Śrīmad-bhāgavatam 4.17.6-7
pūrva-deśa
hacia los países orientales (Bengala). — CC Madhya-līlā 4.108
pūrva-dike
en el lado este — CC Madhya-līlā 20.135
pūrva-dina-prāya
casi como el día anterior — CC Madhya-līlā 4.94
pūrva-diśāte
hacia el este — CC Antya-līlā 6.167
pūrva-diśāya
en dirección este — CC Antya-līlā 18.42
pūrva-diṣṭam
fijado de antemano conforme a los actos pasados — Śrīmad-bhāgavatam 6.17.17
pūrva-durmati
mala actitud pasada. — CC Madhya-līlā 6.240
pūrva dāsa
sirviente en el pasado — CC Madhya-līlā 17.92
pūrva-granthe
en un capítulo anterior — CC Antya-līlā 1.10
pūrva-viṣṭi-gṛhītaiḥ
otros a quienes en el pasado se había forzado a ese trabajo — Śrīmad-bhāgavatam 5.10.1
pūrva-haite
de antes — CC Ādi-līlā 4.177
pūrva haite
durante mucho tiempo — CC Antya-līlā 13.24, CC Antya-līlā 13.27
ikṣvāku-pūrva-jān
el mayor de los cuales se llamó Ikṣvāku — Śrīmad-bhāgavatam 9.2.2
pūrva-ja
el primogénito — Śrīmad-bhāgavatam 2.5.1
¡oh, Personalidad de Dios original! — Śrīmad-bhāgavatam 7.10.26
pūrva jaiḥ
conocimiento propuesto por un filósofo anterior — Śrīmad-bhāgavatam 2.8.25
pūrva-jaiḥ
por tus antepasados — Śrīmad-bhāgavatam 8.19.15
pūrva-janme
en Mi nacimiento anterior — CC Ādi-līlā 17.104
en el nacimiento anterior — CC Ādi-līlā 17.108
pūrva-jāḥ
nacidos con anterioridad — Śrīmad-bhāgavatam 3.15.12
nacidos antes — Śrīmad-bhāgavatam 7.1.37
sva-pūrva-jāḥ
sus hermanos mayores, que habían ido allí antes. — Śrīmad-bhāgavatam 6.5.25
pūrva-kalevaram
su cuerpo anterior — Śrīmad-bhāgavatam 4.7.58
pūrva-kathā
narración anterior — CC Madhya-līlā 5.7
pūrva-kṛtam
realizada en vidas anteriores — Śrīmad-bhāgavatam 7.10.39
pūrva-likhita
antes mencionados — CC Antya-līlā 1.12
pūrva-mukha
hacia el Este — CC Antya-līlā 6.184
pūrva-mukhe
hacia el Este — CC Antya-līlā 6.171
pūrva-pakṣa
las objeciones — CC Ādi-līlā 2.62
lado oponente — CC Ādi-līlā 2.71
objeción — CC Ādi-līlā 2.108
elementos opuestos — CC Madhya-līlā 6.176
pūrva-parayoḥ
la anterior y la posterior — CC Antya-līlā 8.80
pūrva-prārthita
como antes había pedido — CC Antya-līlā 7.171
pūrva-prāya
como antes — CC Antya-līlā 14.71
pūrva-vāsāya
a los alojamientos anteriores — CC Antya-līlā 10.54