Skip to main content

Word for Word Index

deva-pālaḥ
Devapāla — Śrīmad-bhāgavatam 5.20.26
dharma-pālaḥ
el protector de la religión — Śrīmad-bhāgavatam 1.18.46
durga-pālaḥ
el sustentador — Śrīmad-bhāgavatam 8.23.6
go-pālaḥ
cuidando vacas — Śrīmad-bhāgavatam 9.2.3
gṛha-pālaḥ
el perro guardián — Śrīmad-bhāgavatam 1.18.34
un perro — Śrīmad-bhāgavatam 3.30.15
loka-pālaḥ
los directores de los asuntos materiales — Śrīmad-bhāgavatam 3.6.12
director de los planetas — Śrīmad-bhāgavatam 3.6.13
director de la luz — Śrīmad-bhāgavatam 3.6.15
el director — Śrīmad-bhāgavatam 3.6.16
los reyes están — Śrīmad-bhāgavatam 3.8.1
guardián del planeta — Śrīmad-bhāgavatam 3.17.28
el protector de los ciudadanos. — Śrīmad-bhāgavatam 4.17.10-11
el sustentador de los diversos planetas — Śrīmad-bhāgavatam 9.5.5
prajā-pālaḥ
el rey — Śrīmad-bhāgavatam 4.13.23
rey — Śrīmad-bhāgavatam 4.14.11
pura-pālaḥ
el superintendente de la ciudad — Śrīmad-bhāgavatam 4.28.13
sa-pālaḥ
con los soberanos — Śrīmad-bhāgavatam 1.9.14
con sus controladores — Śrīmad-bhāgavatam 4.6.6
pālaḥ
como el protector — Śrīmad-bhāgavatam 4.7.14
el protector — Śrīmad-bhāgavatam 4.17.9

Filter by hierarchy