Skip to main content

Word for Word Index

maya-putraḥ asuraḥ
el demonio hijo de Maya — Śrīmad-bhāgavatam 5.24.16
devakī-putraḥ
el hijo de Devakī, el Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.7.50
que nació como hijo de Devakī — Śrīmad-bhāgavatam 10.6.39-40
dharma-putraḥ
el piadoso rey — Śrīmad-bhāgavatam 1.12.34
Yudhiṣṭhira — Śrīmad-bhāgavatam 1.13.3-4
diṣṭa-putraḥ
el hijo de Diṣṭa — Śrīmad-bhāgavatam 9.2.23-24
droṇa-putraḥ
el hijo de Droṇācārya, Aśvatthāmā — Śrīmad-bhāgavatam 8.13.15-16
druti-putraḥ
un hijo en el vientre de Druti — Śrīmad-bhāgavatam 5.15.6
dṛḍhāśva-putraḥ
el hijo de Dhṛḍhāśva — Śrīmad-bhāgavatam 9.6.23-24
śrī-guru-putraḥ uvāca
el hijo de Śukrācārya, el maestro espiritual de Hiraṇyakaśipu, dijo — Śrīmad-bhāgavatam 7.5.28
hata-putraḥ
que perdió a su hijo — Śrīmad-bhāgavatam 6.9.11
kṛttikā-putraḥ
el hijo de Kṛttikā — Śrīmad-bhāgavatam 6.6.14
prahrāda-putraḥ
el hijo de Mahārāja Prahlāda — Śrīmad-bhāgavatam 8.19.14
putraḥ
hijo — Śrīmad-bhāgavatam 1.4.4, Śrīmad-bhāgavatam 1.14.28-29, Śrīmad-bhāgavatam 1.18.32
hijo — Śrīmad-bhāgavatam 3.13.2, Śrīmad-bhāgavatam 3.14.6, Śrīmad-bhāgavatam 4.9.51, Śrīmad-bhāgavatam 4.12.30, Śrīmad-bhāgavatam 4.13.6, Śrīmad-bhāgavatam 4.30.12, Śrīmad-bhāgavatam 6.18.45, Śrīmad-bhāgavatam 6.18.70, Śrīmad-bhāgavatam 8.13.1, Śrīmad-bhāgavatam 9.1.2-3, Śrīmad-bhāgavatam 9.6.20, Śrīmad-bhāgavatam 9.13.14, Śrīmad-bhāgavatam 9.13.19, Śrīmad-bhāgavatam 9.13.20-21, Śrīmad-bhāgavatam 9.17.1-3, Śrīmad-bhāgavatam 9.21.22, Śrīmad-bhāgavatam 9.21.22
el hijo — Śrīmad-bhāgavatam 4.12.38, Śrīmad-bhāgavatam 6.6.15, Śrīmad-bhāgavatam 8.5.7, Śrīmad-bhāgavatam 9.2.3, Śrīmad-bhāgavatam 9.2.29, Śrīmad-bhāgavatam 9.7.1, Śrīmad-bhāgavatam 9.7.5-6, Śrīmad-bhāgavatam 9.20.21, Śrīmad-bhāgavatam 9.20.22, Śrīmad-bhāgavatam 9.22.38, Śrīmad-bhāgavatam 9.23.29, Śrīmad-bhāgavatam 9.23.30-31, Śrīmad-bhāgavatam 9.24.6-8
un hijo — Śrīmad-bhāgavatam 5.15.2, Śrīmad-bhāgavatam 9.7.8, Śrīmad-bhāgavatam 9.7.9, Śrīmad-bhāgavatam 9.9.41, Śrīmad-bhāgavatam 9.12.9, Śrīmad-bhāgavatam 9.13.16, Śrīmad-bhāgavatam 9.14.3, Śrīmad-bhāgavatam 9.15.2-3, Śrīmad-bhāgavatam 9.17.10, Śrīmad-bhāgavatam 9.20.3, Śrīmad-bhāgavatam 9.21.35, Śrīmad-bhāgavatam 9.23.2, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.5, Śrīmad-bhāgavatam 9.24.12, Śrīmad-bhāgavatam 9.24.14
los hijos — Śrīmad-bhāgavatam 7.1.36
el hijo — Śrīmad-bhāgavatam 9.8.14, Śrīmad-bhāgavatam 9.21.19-20
ese hijo — Śrīmad-bhāgavatam 9.15.10
a son — Śrīmad-bhāgavatam 9.20.7
rāja-putraḥ
el príncipe real — Śrīmad-bhāgavatam 1.12.31
el príncipe — Śrīmad-bhāgavatam 5.1.6
vyāsa-putraḥ
hijo de Vyāsadeva — Śrīmad-bhāgavatam 1.19.25
śvaphalka-putraḥ
Akrūra, el hijo de Śvaphalka — Śrīmad-bhāgavatam 3.1.32
pṛthu-putraḥ
el hijo del rey Pṛthu — Śrīmad-bhāgavatam 4.19.13
el hijo de Mahārāja Pṛthu — Śrīmad-bhāgavatam 4.24.1
śarvarī-putraḥ
el hijo de su esposa Śarvarī — Śrīmad-bhāgavatam 6.6.14
tat-putraḥ
su hijo — Śrīmad-bhāgavatam 9.2.18, Śrīmad-bhāgavatam 9.6.1, Śrīmad-bhāgavatam 9.12.1, Śrīmad-bhāgavatam 9.12.12, Śrīmad-bhāgavatam 9.13.25, Śrīmad-bhāgavatam 9.17.4, Śrīmad-bhāgavatam 9.21.31-33
el hijo de él (de Sumati) — Śrīmad-bhāgavatam 9.2.35-36
el hijo de Sudāsa — Śrīmad-bhāgavatam 9.9.18
su hijo (el hijo de Dhanvantari) — Śrīmad-bhāgavatam 9.17.5
el hijo de Arjuna — Śrīmad-bhāgavatam 9.22.32
el hijo de Śatānīka — Śrīmad-bhāgavatam 9.22.39
tasya putraḥ
su hijo (el hijo de Sumati) — Śrīmad-bhāgavatam 9.21.28-29
rohiṇī-putraḥ
el hijo de Rohiṇī — Śrīmad-bhāgavatam 10.8.12