Skip to main content

Word for Word Index

ku-puruṣaḥ
la persona más pecaminosa, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.8.53
mahā-puruṣaḥ
la Persona Suprema — Śrīmad-bhāgavatam 5.17.14
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.8.53
parama-mahā-puruṣaḥ
el principal amo de toda clase de opulencias, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.20.40
parama-puruṣaḥ
la Suprema Personalidad de Dios — CC Madhya-līlā 14.227
puruṣaḥ
persona — Bg. 2.21, Śrīmad-bhāgavatam 1.17.41, Śrīmad-bhāgavatam 2.10.8
un hombre — Bg. 3.4
la forma universal, que incluye a todos los semidioses, tales como el Sol y la Luna — Bg. 8.4
la Personalidad Suprema — Bg. 8.22, Bg. 11.18
personalidad — Bg. 11.38, Bg. 15.17, Śrīmad-bhāgavatam 2.10.8
la entidad viviente — Bg. 13.21, Bg. 13.22
disfrutador — Bg. 13.23
entidad viviente — Bg. 17.3
la personalidad — Śrīmad-bhāgavatam 1.2.23
la Personalidad de Dios — Śrīmad-bhāgavatam 1.5.6, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.8.10
la personalidad disfrutadora — Śrīmad-bhāgavatam 1.7.23
Personalidad de Dios — Śrīmad-bhāgavatam 1.10.21, Īśo 16
una persona — Śrīmad-bhāgavatam 2.1.15, Śrīmad-bhāgavatam 2.3.19
forma del Señor — Śrīmad-bhāgavatam 2.1.25
esa clase de hombres — Śrīmad-bhāgavatam 2.3.2-7
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 2.5.35, Śrīmad-bhāgavatam 2.8.8
la Persona Suprema — Śrīmad-bhāgavatam 2.6.21, Śrīmad-bhāgavatam 10.10.29, Śrīmad-bhāgavatam 10.10.30-31, CC Madhya-līlā 6.254
la encarnación Mahā-Viṣṇu, una porción plenaria de Govinda, el Señor Kṛṣṇa — Śrīmad-bhāgavatam 2.6.39
Kāraṇārṇavaśāyī Viṣṇu — Śrīmad-bhāgavatam 2.6.42
el ser viviente — Śrīmad-bhāgavatam 2.8.6
la Persona Suprema, Paramātmā — Śrīmad-bhāgavatam 2.10.10
la persona fundadora — Śrīmad-bhāgavatam 3.5.50
encarnación de Dios — Śrīmad-bhāgavatam 3.6.6
la entidad viviente — Śrīmad-bhāgavatam 3.6.21, Śrīmad-bhāgavatam 3.6.22, Śrīmad-bhāgavatam 3.27.1, Śrīmad-bhāgavatam 4.28.63, Śrīmad-bhāgavatam 4.29.4, Śrīmad-bhāgavatam 4.29.26-27, Śrīmad-bhāgavatam 4.29.61, Śrīmad-bhāgavatam 4.29.75, Śrīmad-bhāgavatam 6.4.24
el Supremo — Śrīmad-bhāgavatam 3.9.25
de la Persona Suprema — Śrīmad-bhāgavatam 3.10.11
la Persona Suprema — Śrīmad-bhāgavatam 3.13.23, Śrīmad-bhāgavatam 4.30.4, Śrīmad-bhāgavatam 6.3.30, Śrīmad-bhāgavatam 8.12.44, Śrīmad-bhāgavatam 9.1.8, Śrīmad-bhāgavatam 10.3.13, Śrīmad-bhāgavatam 10.6.22-23
el alma individual — Śrīmad-bhāgavatam 3.25.17
cualquier persona — Śrīmad-bhāgavatam 3.26.1
la Personalidad de Dios — Śrīmad-bhāgavatam 3.26.3
Ser Cósmico — Śrīmad-bhāgavatam 3.26.51
el Ser Cósmico — Śrīmad-bhāgavatam 3.26.70
una persona — Śrīmad-bhāgavatam 3.28.35, Śrīmad-bhāgavatam 3.29.3, Śrīmad-bhāgavatam 3.29.35, Śrīmad-bhāgavatam 3.32.43, Śrīmad-bhāgavatam 4.11.14, Śrīmad-bhāgavatam 4.13.36, Śrīmad-bhāgavatam 4.22.27, Śrīmad-bhāgavatam 4.28.3, Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 5.24.20, Śrīmad-bhāgavatam 5.26.19, Śrīmad-bhāgavatam 6.16.53-54, Śrīmad-bhāgavatam 6.16.61-62, Śrīmad-bhāgavatam 6.18.66-67, Śrīmad-bhāgavatam 7.15.25, Śrīmad-bhāgavatam 9.4.6
el alma liberada — Śrīmad-bhāgavatam 3.28.39
varón — Śrīmad-bhāgavatam 4.1.4, Śrīmad-bhāgavatam 4.13.39, Śrīmad-bhāgavatam 9.14.36