Skip to main content

Word for Word Index

puru-śakti-bhājaḥ
del supremo y poderoso Señor. — Śrīmad-bhāgavatam 2.7.39
puru-dayena
muy misericordioso — Śrīmad-bhāgavatam 3.31.18
puru-guṇaiḥ
aunque perfectamente cualificados — Śrīmad-bhāgavatam 7.9.8
puru-hūtaḥ
conocido con muchísimos nombres — Śrīmad-bhāgavatam 8.1.13
puru-kārakavān
que tiene como resultado la acción fruitiva — Śrīmad-bhāgavatam 2.7.47
puru-kṛpayā
debido a la gran misericordia — Śrīmad-bhāgavatam 5.25.10
puru-rāji-maṇḍalaiḥ
con varios círculos de compañeros — Śrīmad-bhāgavatam 10.13.8
nṛṇām puru-rujām
de las entidades vivientes enfermas — Śrīmad-bhāgavatam 2.7.21
puru-prauḍhāḥ
sumamente experimentados — Śrīmad-bhāgavatam 3.2.9
puru
grandemente — Śrīmad-bhāgavatam 1.18.44
grande — Śrīmad-bhāgavatam 4.8.21
múltiple — Śrīmad-bhāgavatam 4.24.61
mucha — Śrīmad-bhāgavatam 4.28.14
por completo — Śrīmad-bhāgavatam 8.17.9
puru-śaktiḥ
el todopoderoso — Śrīmad-bhāgavatam 2.4.7
pūru-vaṁśaḥ
los descendientes del rey Pūru — Śrīmad-bhāgavatam 3.8.1
pūru
Pūru — Śrīmad-bhāgavatam 8.5.7