Skip to main content

Word for Word Index

mahā-puruṣam
a la Suprema Personalidad de Dios, Viṣṇu — Śrīmad-bhāgavatam 5.15.4
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.12.1, Śrīmad-bhāgavatam 7.9.36, Śrīmad-bhāgavatam 8.12.9
en la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.17.2-3
el Señor Viṣṇu, Nārāyaṇa — Śrīmad-bhāgavatam 10.7.19
puruṣam param
la Suprema Personalidad — Śrīmad-bhāgavatam 8.6.3-7
puruṣam
la Personalidad de Dios — Bg. 8.8, Bg. 8.10, Bg. 15.3-4, Śrīmad-bhāgavatam 1.5.38, Śrīmad-bhāgavatam 1.7.4, Śrīmad-bhāgavatam 2.2.8, Śrīmad-bhāgavatam 2.6.28
la entidad viviente — Bg. 13.24, Śrīmad-bhāgavatam 2.5.19
la Suprema Persona — Śrīmad-bhāgavatam 1.8.18
el Señor Supremo — Śrīmad-bhāgavatam 1.12.7
la persona — Śrīmad-bhāgavatam 1.17.18
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 2.3.9
al Señor — Śrīmad-bhāgavatam 2.3.10
personalidades — Śrīmad-bhāgavatam 2.6.29
persona — Śrīmad-bhāgavatam 3.5.47, Śrīmad-bhāgavatam 3.24.33, Śrīmad-bhāgavatam 3.29.36, Śrīmad-bhāgavatam 3.31.19
encarnación para la manifestación cósmica — Śrīmad-bhāgavatam 3.7.22
la Persona Suprema — Śrīmad-bhāgavatam 3.8.23, Śrīmad-bhāgavatam 4.8.47, Śrīmad-bhāgavatam 4.31.18, Śrīmad-bhāgavatam 8.17.27, Śrīmad-bhāgavatam 9.8.24, Śrīmad-bhāgavatam 10.1.20, CC Madhya-līlā 25.130
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.13.11, Śrīmad-bhāgavatam 4.8.13, Śrīmad-bhāgavatam 5.7.13, Śrīmad-bhāgavatam 8.16.51-52, Śrīmad-bhāgavatam 8.23.1, CC Madhya-līlā 22.28, CC Madhya-līlā 22.112, CC Madhya-līlā 24.142
a la Persona Suprema — Śrīmad-bhāgavatam 3.14.9, Śrīmad-bhāgavatam 3.29.35, Śrīmad-bhāgavatam 4.23.9, Śrīmad-bhāgavatam 4.24.7, Śrīmad-bhāgavatam 5.20.17, Śrīmad-bhāgavatam 6.13.7, Śrīmad-bhāgavatam 8.5.19-20, Śrīmad-bhāgavatam 8.12.9, Śrīmad-bhāgavatam 8.16.20, Śrīmad-bhāgavatam 9.2.15
humano — Śrīmad-bhāgavatam 3.20.50
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.24.5, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 7.1.32, CC Madhya-līlā 24.156
disfrutador — Śrīmad-bhāgavatam 3.24.16, Śrīmad-bhāgavatam 6.12.7
el alma espiritual — Śrīmad-bhāgavatam 3.26.8, Śrīmad-bhāgavatam 3.27.17
un hombre — Śrīmad-bhāgavatam 3.26.71, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 9.3.18
a la Personalidad de Dios — Śrīmad-bhāgavatam 3.32.7, Śrīmad-bhāgavatam 3.32.10, Śrīmad-bhāgavatam 3.32.12-15
a la Superalma — Śrīmad-bhāgavatam 4.13.48
el disfrutador — Śrīmad-bhāgavatam 4.24.64
la entidad viviente, el disfrutador — Śrīmad-bhāgavatam 4.29.2
a otra persona — Śrīmad-bhāgavatam 5.26.9
la persona — Śrīmad-bhāgavatam 5.26.12
a un hombre — Śrīmad-bhāgavatam 5.26.20
al hombre — Śrīmad-bhāgavatam 5.26.20
hombre — Śrīmad-bhāgavatam 6.5.6-8
al disfrutador supremo — Śrīmad-bhāgavatam 6.9.26-27
a la persona situada en el corazón de todos — Śrīmad-bhāgavatam 7.14.15
al Señor Viṣṇu — Śrīmad-bhāgavatam 9.2.35-36
a la Personalidad Suprema — Śrīmad-bhāgavatam 10.2.42
yajña-puruṣam
al Señor Viṣṇu — Śrīmad-bhāgavatam 3.22.31
al Señor Viṣṇu, amo y disfrutador de toda celebración de sacrificio — Śrīmad-bhāgavatam 5.3.1
que acepta toda clase de ceremonias de sacrificio — Śrīmad-bhāgavatam 5.14.29
al yajña-puruṣa, el Señor — Śrīmad-bhāgavatam 9.18.48