Skip to main content

Word for Word Index

puruṣa-ada
los caníbales — Śrīmad-bhāgavatam 1.8.24
puruṣa-ada-purīṣa
eres el excremento de los caníbales (rākṣasas) — Śrīmad-bhāgavatam 9.10.22
puruṣa-adaiḥ
por los rākṣasas (antropófagos) — Śrīmad-bhāgavatam 6.11.16
puruṣa-adaḥ
un rākṣasa, un caníbal — Śrīmad-bhāgavatam 10.4.15
puruṣa-adena
por el caníbal (rākṣasa) — Śrīmad-bhāgavatam 9.9.34
puruṣa-adhiṣṭhitāt
debido a la encarnación puruṣa del Señor — Śrīmad-bhāgavatam 2.5.22
puruṣa-adān
los rākṣasas, antropófagos — Śrīmad-bhāgavatam 10.1.46
puruṣa-adāḥ
los caníbales. — Śrīmad-bhāgavatam 5.26.31
puruṣa-arcana-antarāt
de las ofensas en la adoración de la Deidad — Śrīmad-bhāgavatam 6.8.17
puruṣa-anucaraiḥ
por los sirvientes de la Persona Suprema — Śrīmad-bhāgavatam 8.21.18
puruṣa-anveṣaṇa-samaye
a la hora de buscar un hombre — Śrīmad-bhāgavatam 5.10.1
puruṣa-arcanam
adoración de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 3.28.4
puruṣa-artha
meta de la vida — Śrīmad-bhāgavatam 3.13.50
del verdadero objetivo de la vida — Śrīmad-bhāgavatam 4.9.17
del objetivo supremo de la vida — Śrīmad-bhāgavatam 4.30.21
los objetivos de la vida — Śrīmad-bhāgavatam 5.3.8
parama-puruṣa-artham
el principal de todos los logros humanos — Śrīmad-bhāgavatam 5.6.17
ati-puruṣa
sobrehumana — Śrīmad-bhāgavatam 5.1.30
puruṣa-avayaveṣu
como partes y miembros de la Suprema Personalidad de Dios, Govinda — Śrīmad-bhāgavatam 5.7.6
puruṣa-aṅgānām
que son miembros de la Persona Suprema — Śrīmad-bhāgavatam 5.20.17
mahā-puruṣa-bhakteṣu
devotos del Señor Viṣṇu — Śrīmad-bhāgavatam 6.17.34-35
mahā-puruṣa-guṇa-bhājanaḥ
Prahlāda Mahārāja, que es la morada de todas las buenas cualidades de las grandes personalidades — Śrīmad-bhāgavatam 5.18.7
brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ
blasfemos contra los Vedas, los brāhmaṇas estrictos, las ceremonias rituales, como el sacrificio, y la Suprema Personalidad de Dios y los devotos — Śrīmad-bhāgavatam 5.6.10
mahā-puruṣa-cetasā
considerar la Persona Suprema — Śrīmad-bhāgavatam 6.19.17
puruṣa-tuṣṭi-dam
todo muy agradable para la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 8.16.51-52
puruṣa-dviṣām
para quienes envidian al Señor Viṣṇu y a Sus devotos. — Śrīmad-bhāgavatam 7.14.40
puruṣa-dviṭ
envidioso de Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.13
el enemigo del Señor Śiva — Śrīmad-bhāgavatam 4.4.30
puruṣa-gatiḥ
el movimiento de los porteadores — Śrīmad-bhāgavatam 5.10.2
nija-puruṣa-hṛt-likhitena
que está en el corazón de Su devoto como una imagen grabada — Śrīmad-bhāgavatam 5.7.7
puruṣa-kāra
poder — Śrīmad-bhāgavatam 5.1.29
puruṣa-kāraḥ
influencia personal — Śrīmad-bhāgavatam 5.1.35
mahā-puruṣa-lakṣaṇam
con todas las características de la Suprema Personalidad de Dios, Viṣṇu — Śrīmad-bhāgavatam 10.3.23
parama-puruṣa-ārādhana-lakṣaṇaḥ
cuyas características son la adoración del Señor por medio de la celebración de sacrificios, etc. — Śrīmad-bhāgavatam 5.14.2
mahā-puruṣa-lakṣaṇe
que posees las cualidades y opulencias del Señor Viṣṇu — Śrīmad-bhāgavatam 6.19.6
mahā-puruṣa
de la Persona Suprema — Śrīmad-bhāgavatam 5.7.7
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.18.15, Śrīmad-bhāgavatam 5.19.20, Śrīmad-bhāgavatam 8.7.3
la más excelsa personalidad — Śrīmad-bhāgavatam 6.9.33
por la armadura del Señor Supremo, Nārāyaṇa — Śrīmad-bhāgavatam 6.12.31
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.15.18-19