Skip to main content

Word for Word Index

brahma-rudra-puraḥ sarāḥ
representados por el Señor Brahmā y el Señor Śiva — Śrīmad-bhāgavatam 7.9.1
viśvāvasu-puraḥ-gamāḥ
encabezados por Viśvāvasu. — Śrīmad-bhāgavatam 3.20.39
puraḥ-vṛṣa-indrāḥ
con el toro Nandī al frente — Śrīmad-bhāgavatam 4.4.4
puraḥ-kṛtya
llevando delante — Śrīmad-bhāgavatam 10.12.2
puraḥ
justo antes — Śrīmad-bhāgavatam 1.9.30
cuerpos — Śrīmad-bhāgavatam 2.4.23
en diferentes cuerpos — Śrīmad-bhāgavatam 2.10.28
del palacio — Śrīmad-bhāgavatam 3.1.16
ante — Śrīmad-bhāgavatam 3.12.33, Śrīmad-bhāgavatam 3.21.48, Śrīmad-bhāgavatam 4.30.22
de la ciudad — Śrīmad-bhāgavatam 4.6.24, Śrīmad-bhāgavatam 4.25.45
antes — Śrīmad-bhāgavatam 4.12.33
ciudades — Śrīmad-bhāgavatam 4.18.31, Śrīmad-bhāgavatam 5.16.29, Śrīmad-bhāgavatam 5.24.9
casas residenciales — Śrīmad-bhāgavatam 4.25.12
frente — Śrīmad-bhāgavatam 4.25.27
desde el mismo principio. — Śrīmad-bhāgavatam 4.28.25
en el frente — Śrīmad-bhāgavatam 4.29.9
ante él — Śrīmad-bhāgavatam 6.2.42
ciudades y pueblos. — Śrīmad-bhāgavatam 6.6.12
frente a nosotros — Śrīmad-bhāgavatam 6.9.25
cuerpos materiales — Śrīmad-bhāgavatam 7.1.10
grandes residencias — Śrīmad-bhāgavatam 7.10.54-55
las tres residencias — Śrīmad-bhāgavatam 7.10.58
frente a — Śrīmad-bhāgavatam 8.15.29
en la frente — CC Madhya-līlā 14.180
frente a Ella — CC Madhya-līlā 14.189
situado frente a — CC Antya-līlā 1.166
en frente — CC Antya-līlā 1.167
puraḥ-sarāḥ
los asistentes o mensajeros — Śrīmad-bhāgavatam 6.1.32
puraḥ sthite
que está enfrente — Śrīmad-bhāgavatam 6.11.19
tri-puraḥ
las tres residencias de los demonios — Śrīmad-bhāgavatam 7.10.67
puraḥ tisraḥ
las tres residencias de los demonios — Śrīmad-bhāgavatam 7.10.69
puraḥ-sthitam
de pie ante él — Śrīmad-bhāgavatam 8.11.3
situada frente a él — Śrīmad-bhāgavatam 10.13.59
puraḥ sthitam
tal y como es ante todos nosotros — Śrīmad-bhāgavatam 10.12.19
puraḥ-vat
como antes — Śrīmad-bhāgavatam 10.13.25
tal y como antes — Śrīmad-bhāgavatam 10.13.40