Skip to main content

Word for Word Index

tri-pura-adhipatiḥ
el Señor de las tres ciudades — Śrīmad-bhāgavatam 5.24.28
pura-adhyakṣaḥ
superintendente de la ciudad — Śrīmad-bhāgavatam 4.27.16
antaḥ-pura
a su residencia privada — Śrīmad-bhāgavatam 4.25.55
domésticas — Śrīmad-bhāgavatam 4.26.14
bahiḥ-antaḥ-pura-dvāraḥ
las puertas interiores y exteriores de la casa — Śrīmad-bhāgavatam 10.4.1
maṅgala-bhūyiṣṭha-pura-grāma-vraja-ākarāḥ
cuyas muchas ciudades, pueblos, campos de pastoreo y minas se mostraban auspiciosos, muy limpios y sin tacha — Śrīmad-bhāgavatam 10.3.1-5
pura-dviṣaḥ
del Señor Śiva — Śrīmad-bhāgavatam 4.6.8
gandharva-pura-upameṣu
que se comparan con la ilusión de gandharva-pura, una ciudad o grupo de casas vistas en un bosque o en una montaña — Śrīmad-bhāgavatam 9.9.47
pura-grāma-vraja-ādiṣu
en todas las ciudades, aldeas y campos de pastoreo — Śrīmad-bhāgavatam 10.4.31
en pueblos, ciudades y aldeas por toda la región. — Śrīmad-bhāgavatam 10.6.2
tri-pura-hā
el Señor Śiva — Śrīmad-bhāgavatam 4.17.13
pura-hā
que destruyó las residencias de los asurasŚrīmad-bhāgavatam 7.10.69
iva purā
igual que antes — Śrīmad-bhāgavatam 10.13.61
karṇa-pūra
adorno del oído — Śrīmad-bhāgavatam 4.22.25
purā-kathānām
de todas las historias pasadas — Śrīmad-bhāgavatam 3.13.50
khāta-pūra
de llenarse los huecos — Śrīmad-bhāgavatam 6.9.7
pūra-kumbhaka-recakaiḥ
inhalando, reteniendo y exhalando — Śrīmad-bhāgavatam 3.28.9
por inspirar, espirar y retener, que, técnicamente, reciben los nombres de pūrakakumbhaka yrecakaŚrīmad-bhāgavatam 7.15.32-33
pura-okasaḥ
que eran habitantes de las tres residencias aéreas ya mencionadas — Śrīmad-bhāgavatam 7.10.59
pura
pueblos — Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 1.14.20
capital — Śrīmad-bhāgavatam 1.10.20
de ciudades — Śrīmad-bhāgavatam 4.18.32
de la ciudad — Śrīmad-bhāgavatam 4.27.17
ciudades — Śrīmad-bhāgavatam 5.5.30
ciudades y pueblos — Śrīmad-bhāgavatam 7.2.14
pura-yoṣitām
de las damas de la capital — Śrīmad-bhāgavatam 1.10.31
pura-striyaḥ
madres de familia — Śrīmad-bhāgavatam 4.9.58-59
pura-rāṭ
el rey de la ciudad (Purañjana) — Śrīmad-bhāgavatam 4.25.49
pura-pālaḥ
el superintendente de la ciudad — Śrīmad-bhāgavatam 4.28.13
pura-vanitānām
de mujeres casadas — Śrīmad-bhāgavatam 5.5.31
sva-pura-trayaḥ
cuyas tres ciudades — Śrīmad-bhāgavatam 5.24.28
pura-pālakaḥ
el protector de la capital. — Śrīmad-bhāgavatam 6.18.18
vaikuṇṭha-pura
de Vaikuṇṭha — Śrīmad-bhāgavatam 7.1.35
sva-pura
en su propia ciudad — Śrīmad-bhāgavatam 7.15.70
pura-udyāne
dentro del jardín de palacio — Śrīmad-bhāgavatam 9.18.6-7
pura-rāṣṭra
de tu hogar y el reino — Śrīmad-bhāgavatam 9.22.14-15
purā
anteriormente — Bg. 3.3, Śrīmad-bhāgavatam 1.5.23
desde el comienzo — Śrīmad-bhāgavatam 1.13.22
antes de la manifestación del cosmos — Śrīmad-bhāgavatam 2.2.1
antes — Śrīmad-bhāgavatam 2.2.32