Skip to main content

Word for Word Index

tri-pura-adhipatiḥ
el Señor de las tres ciudades — Śrīmad-bhāgavatam 5.24.28
pura-adhyakṣaḥ
superintendente de la ciudad — Śrīmad-bhāgavatam 4.27.16
kṛṣṇa-prema-amṛta-pūra
el néctar del servicio devocional a Kṛṣṇa. — CC Ādi-līlā 11.40
caitanya-līlā amṛta-pūra
los pasatiempos del Señor Śrī Caitanya Mahāprabhu están llenos de néctar — CC Madhya-līlā 25.277
amṛtera pūra
llena de néctar — CC Antya-līlā 1.180
llena de néctar — CC Antya-līlā 8.101
antaḥ-pura
a su residencia privada — Śrīmad-bhāgavatam 4.25.55
domésticas — Śrīmad-bhāgavatam 4.26.14
la morada interna — CC Madhya-līlā 21.43
bahiḥ-antaḥ-pura-dvāraḥ
las puertas interiores y exteriores de la casa — Śrīmad-bhāgavatam 10.4.1
maṅgala-bhūyiṣṭha-pura-grāma-vraja-ākarāḥ
cuyas muchas ciudades, pueblos, campos de pastoreo y minas se mostraban auspiciosos, muy limpios y sin tacha — Śrīmad-bhāgavatam 10.3.1-5
bāṣpa-pūra
grupos de lágrimas — CC Ādi-līlā 4.203
bīja-pūra
otro tipo de mandarina — CC Madhya-līlā 14.27
ghana-dugdha-pūra
como leche condensada — CC Madhya-līlā 8.304
duḥkha-pūra
lleno de miserias — CC Madhya-līlā 2.19
pura-dviṣaḥ
del Señor Śiva — Śrīmad-bhāgavatam 4.6.8
pura-dvāra
de la puerta de entrada al templo — CC Madhya-līlā 12.135
gandharva-pura-upameṣu
que se comparan con la ilusión de gandharva-pura, una ciudad o grupo de casas vistas en un bosque o en una montaña — Śrīmad-bhāgavatam 9.9.47
vraja-pura-ghare
en el hogar en Vṛndāvana — CC Madhya-līlā 1.82
pura-grāma-vraja-ādiṣu
en todas las ciudades, aldeas y campos de pastoreo — Śrīmad-bhāgavatam 10.4.31
en pueblos, ciudades y aldeas por toda la región. — Śrīmad-bhāgavatam 10.6.2
tri-pura-hā
el Señor Śiva — Śrīmad-bhāgavatam 4.17.13
pura-hā
que destruyó las residencias de los asurasŚrīmad-bhāgavatam 7.10.69
iva purā
igual que antes — Śrīmad-bhāgavatam 10.13.61
karṇa-pūra
adorno del oído — Śrīmad-bhāgavatam 4.22.25
purā-kathānām
de todas las historias pasadas — Śrīmad-bhāgavatam 3.13.50
khāta-pūra
de llenarse los huecos — Śrīmad-bhāgavatam 6.9.7
pūra-kumbhaka-recakaiḥ
inhalando, reteniendo y exhalando — Śrīmad-bhāgavatam 3.28.9
por inspirar, espirar y retener, que, técnicamente, reciben los nombres de pūrakakumbhaka yrecakaŚrīmad-bhāgavatam 7.15.32-33
kānta-sevā-sukha-pūra
el servicio del Señor es el hogar de la felicidad — CC Antya-līlā 20.60
kṛṣṇa-prema-pūra
el receptáculo de todo amor por Dios — CC Ādi-līlā 9.10
lāvaṇya-pūra
la ciudad de atractiva belleza — CC Madhya-līlā 21.138
vraja-pura-līlā
los pasatiempos del Señor Kṛṣṇa en Vraja y Dvārakā — CC Antya-līlā 1.44
vraja-līlā-pura-līlā
Sus pasatiempos en Vṛndāvana y Sus pasatiempos en Mathurā y Dvārakā — CC Antya-līlā 1.124
pura-okasaḥ
que eran habitantes de las tres residencias aéreas ya mencionadas — Śrīmad-bhāgavatam 7.10.59
pura
pueblos — Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 1.14.20
capital — Śrīmad-bhāgavatam 1.10.20
de ciudades — Śrīmad-bhāgavatam 4.18.32
de la ciudad — Śrīmad-bhāgavatam 4.27.17
ciudades — Śrīmad-bhāgavatam 5.5.30