Skip to main content

Word for Word Index

puṇya
piadosas — Śrīmad-bhāgavatam 6.16.16
piadoso — CC Ādi-līlā 9.40
piedad. — CC Ādi-līlā 17.249
actividad piadosa — CC Madhya-līlā 20.8, CC Madhya-līlā 20.28
las actividades piadosas — CC Antya-līlā 16.100
puṇya-tīrtha
aquellos que están limpios de todo vicio — Śrīmad-bhāgavatam 1.2.16
puṇya-ślokasya
del gran rey piadoso — Śrīmad-bhāgavatam 1.8.32
de aquel de cuyas glorias cantan los himnos védicos — Śrīmad-bhāgavatam 1.14.1
de la Personalidad de Dios — Śrīmad-bhāgavatam 1.14.6
de renombre sagrado — Śrīmad-bhāgavatam 4.12.48
puṇya-tamam
supremamente virtuosa — Śrīmad-bhāgavatam 1.10.26
muy sagrado — Śrīmad-bhāgavatam 3.33.31
puṇya-ślokān
piadosos por su mismo nombre — Śrīmad-bhāgavatam 1.12.18
sumamente piadosos — Śrīmad-bhāgavatam 8.4.17-24
puṇya-tamām
las sumamente virtuosas — Śrīmad-bhāgavatam 3.13.1
puṇya-tamān
más auspiciosos — Śrīmad-bhāgavatam 3.17.14
puṇya-ślokānām
de piadosa reputación — Śrīmad-bhāgavatam 3.19.34
puṇya-śloka
de los devotos — Śrīmad-bhāgavatam 3.28.18
puṇya-tara
con un perfume especial — Śrīmad-bhāgavatam 4.6.22
puṇya-śravaḥ
escuchando lo cual — Śrīmad-bhāgavatam 4.22.22
puṇya-ślokaḥ
muy piadoso y avanzado en conciencia espiritual — Śrīmad-bhāgavatam 5.24.18
puṇya-ślokaiḥ
por personas famosas, a quienes se considera piadosas — Śrīmad-bhāgavatam 6.10.9
puṇya-tamaḥ
el más sagrado — Śrīmad-bhāgavatam 7.14.27-28
puṇya-tamāḥ
muy sagrados — Śrīmad-bhāgavatam 7.14.30-33
puṇya-udayena
medio de actividades piadosas. — CC Antya-līlā 1.163