Skip to main content

Word for Word Index

preta-bandhūnām
de los amigos de un difunto — Śrīmad-bhāgavatam 7.2.27
de los amigos y parientes del rey muerto — Śrīmad-bhāgavatam 7.2.36
bhūta-preta-piśācānām
de los bhūtas (fantasmas), pretas y piśācasŚrīmad-bhāgavatam 4.5.25
yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām
de yakṣas, rākṣasas, piśācas, fantasmas y demás — Śrīmad-bhāgavatam 5.24.5
preta-kṛtyāni
la ceremonia ritual que se celebra tras la muerte — Śrīmad-bhāgavatam 7.10.22
preta
muertos — Śrīmad-bhāgavatam 2.6.43-45
los habitantes de Pretaloka — Śrīmad-bhāgavatam 2.10.37-40
espíritus malignos — Śrīmad-bhāgavatam 3.10.28-29
de las calaveras de los cadáveres — Śrīmad-bhāgavatam 4.2.14-15
fantasmas — Śrīmad-bhāgavatam 6.6.17-18
pretas — Śrīmad-bhāgavatam 6.8.25
de los pretasŚrīmad-bhāgavatam 7.4.5-7
duendes malignos — Śrīmad-bhāgavatam 10.6.27-29
preta-āvāseṣu
en los lugares donde queman cadáveres — Śrīmad-bhāgavatam 4.2.14-15
preta-saṁsthā
exequias fúnebres — Śrīmad-bhāgavatam 7.14.26