Skip to main content

Word for Word Index

prema-aśru-kaṇṭhyaḥ
con la garganta llena de lágrimas de afecto — Śrīmad-bhāgavatam 4.4.7
prema-aśru
de lágrimas de amor puro — Śrīmad-bhāgavatam 6.16.32
prema-bhara
con pleno amor trascendental — Śrīmad-bhāgavatam 2.9.18
prema-gadgadayā
temblorosa por la bienaventuranza trascendental que sentía — Śrīmad-bhāgavatam 7.9.7
prema-garbheṇa
rebosante de amor — Śrīmad-bhāgavatam 3.19.1
prema-nirbharayā
saturadas de amor y amabilidad — Śrīmad-bhāgavatam 9.18.20-21
prema
con sentimientos de amor — Śrīmad-bhāgavatam 1.9.11
por el afecto y el amor — Śrīmad-bhāgavatam 1.10.16
afectuoso — Śrīmad-bhāgavatam 1.13.6
amoroso — Śrīmad-bhāgavatam 1.16.35
amor — Śrīmad-bhāgavatam 3.9.25, CC Ādi-līlā 1.107, CC Ādi-līlā 1.108-109, CC Ādi-līlā 4.49, CC Ādi-līlā 4.126, CC Ādi-līlā 4.163, CC Ādi-līlā 4.164, CC Ādi-līlā 4.165, CC Ādi-līlā 4.166, CC Ādi-līlā 4.171, CC Ādi-līlā 4.200-201, CC Ādi-līlā 7.1, CC Ādi-līlā 9.6, CC Ādi-līlā 17.75, CC Madhya-līlā 13.176, CC Madhya-līlā 14.64, CC Madhya-līlā 15.51, CC Madhya-līlā 15.139, CC Madhya-līlā 22.73
de afecto — Śrīmad-bhāgavatam 3.21.22
con amor — Śrīmad-bhāgavatam 3.23.4-5
de amor — Śrīmad-bhāgavatam 4.9.42-43, CC Ādi-līlā 4.200-201, CC Ādi-līlā 7.37, CC Madhya-līlā 24.31
cariño — Śrīmad-bhāgavatam 10.13.36
prema-smita
sonriendo con amor — Śrīmad-bhāgavatam 1.11.8
prema-vibhinna
perdido en el amor trascendental — Śrīmad-bhāgavatam 3.1.32
prema-vihvalaḥ
sobrecogido por el éxtasis de amor. — Śrīmad-bhāgavatam 3.4.35
en el éxtasis del amor por Kṛṣṇa. — Śrīmad-bhāgavatam 7.15.78
rebosante de amor y afecto. — Śrīmad-bhāgavatam 10.5.21
sa-prema
con gran devoción — Śrīmad-bhāgavatam 3.8.5
prema-vihvalitaḥ
confuso con amor y afecto — Śrīmad-bhāgavatam 4.7.12
prema-vihvalau
sobrecogidos de afecto — Śrīmad-bhāgavatam 4.9.48
prema-udbhramat
excitar el amor — Śrīmad-bhāgavatam 4.25.25
prema-saṁrambheṇa
debido a la ira producto del amor — Śrīmad-bhāgavatam 5.8.21
prema-uparuddha
ahogada de amor — Śrīmad-bhāgavatam 6.16.32
prema-śīlaḥ
con afecto — Śrīmad-bhāgavatam 6.19.17
prema-yantritaḥ
como ligado por lazos de amor, que en realidad son de lujuria — Śrīmad-bhāgavatam 9.19.12
prema-ṛdheḥ
debido al aumento del apego — Śrīmad-bhāgavatam 10.13.35
premā
amor — Śrīmad-bhāgavatam 1.6.17, CC Madhya-līlā 10.179, CC Madhya-līlā 18.12