Skip to main content

Word for Word Index

praśraya-anvitam
sumamente complaciente — Śrīmad-bhāgavatam 1.12.15
praśraya-avanatam
postrándose humildemente — Śrīmad-bhāgavatam 6.14.16
muy amable y manso — Śrīmad-bhāgavatam 7.8.3-4
praśraya-avanataḥ
muy bueno y manso por naturaleza — Śrīmad-bhāgavatam 1.13.7
que se inclinó llevado por la humildad — Śrīmad-bhāgavatam 6.14.22
praśraya-avanatā
siempre muy sumisa y dispuesta a satisfacer a su esposo — Śrīmad-bhāgavatam 9.10.55
praśraya
estando abatidos — Śrīmad-bhāgavatam 1.9.11
con gran humildad — Śrīmad-bhāgavatam 4.12.22
con humildad — Śrīmad-bhāgavatam 4.22.4
de buen comportamiento — Śrīmad-bhāgavatam 5.4.19
muy amable — Śrīmad-bhāgavatam 5.9.1-2
por indulgencia — CC Antya-līlā 12.60
praśraya-śīlābhyām
con conducta de lo más amable — Śrīmad-bhāgavatam 4.22.62
praśraya-vān
muy humilde — Śrīmad-bhāgavatam 10.13.64
praśraya-pāgala
estaba enfurecida en aquel desenfreno. — CC Ādi-līlā 17.140