Skip to main content

Word for Word Index

prasīdatām
sea bondadoso conmigo. — Śrīmad-bhāgavatam 2.4.19
sea misericordioso — Śrīmad-bhāgavatam 2.4.20
se complazca conmigo. — Śrīmad-bhāgavatam 2.4.21
se complazca. — Śrīmad-bhāgavatam 2.4.22
se complazca — Śrīmad-bhāgavatam 3.14.36
se complazca con — Śrīmad-bhāgavatam 4.21.44
que se apacigüen — Śrīmad-bhāgavatam 5.18.9
que Él sea misericordioso — Śrīmad-bhāgavatam 6.4.27-28
que Él Se complazca — Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 8.5.34, Śrīmad-bhāgavatam 8.5.36
que Se complazca con nosotros — Śrīmad-bhāgavatam 7.15.77
que Él sea misericordioso con nosotros — Śrīmad-bhāgavatam 8.5.32
que Se complazca — Śrīmad-bhāgavatam 8.5.33, Śrīmad-bhāgavatam 8.5.35, Śrīmad-bhāgavatam 8.5.37, Śrīmad-bhāgavatam 8.5.39, Śrīmad-bhāgavatam 8.5.41, Śrīmad-bhāgavatam 8.5.43
que esté complacido — Śrīmad-bhāgavatam 8.5.38
que por favor Se complazca — Śrīmad-bhāgavatam 8.5.40
Se complazca — Śrīmad-bhāgavatam 8.5.42
esté complacido. — Śrīmad-bhāgavatam 8.16.37

Filter by hierarchy