Skip to main content

Word for Word Index

prakṛti-sthaḥ
en este mundo material — CC Ādi-līlā 5.87
prakṛti-puruṣayoḥ
el ámbito de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.3.4-5
āpaura-prakṛti
entre todos los ciudadanos y funcionarios del gobierno — Śrīmad-bhāgavatam 5.4.5
prakṛti-viklavā
que por naturaleza siempre teme que otros la maten — Śrīmad-bhāgavatam 5.8.4
prakṛti-sthena
feliz — Śrīmad-bhāgavatam 5.8.14
prakṛti-īśvarāya
el controlador supremo de la manifestación cósmica — Śrīmad-bhāgavatam 5.14.45
prakṛti-saṅgena
debido al contacto con la naturaleza material — Śrīmad-bhāgavatam 6.1.55
prakṛti-sahite
con la energía material — CC Ādi-līlā 5.86
prakṛti-saha
con la naturaleza material — CC Ādi-līlā 5.86
prakṛti-vinīta
por naturaleza muy humilde y manso — CC Madhya-līlā 6.69
prakṛti-sparśana
el Señor lanza Su mirada sobre la naturaleza material — CC Madhya-līlā 20.273
prakṛti sambhāṣaṇa
hablar íntimamente con una mujer — CC Antya-līlā 2.117
prakṛti sambhāṣiyā
hablando íntimamente con mujeres. — CC Antya-līlā 2.120
prakṛti-sambhāṣī
alguien que habla con mujeres — CC Antya-līlā 2.124