Skip to main content

Word for Word Index

prakṛti-dharmaṇaḥ
de Él, por quien las tres guṇas, o cualidades de la naturaleza material — Śrīmad-bhāgavatam 7.9.33
prakṛti-guṇāḥ
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.25.9
prakṛti
la naturaleza material — Śrīmad-bhāgavatam 1.15.31, CC Madhya-līlā 20.272
natural — Śrīmad-bhāgavatam 3.2.31
a la naturaleza material — Śrīmad-bhāgavatam 3.31.14
por los ministros — Śrīmad-bhāgavatam 4.14.2
por naturaleza — Śrīmad-bhāgavatam 4.14.31, Śrīmad-bhāgavatam 5.5.31, Śrīmad-bhāgavatam 7.8.3-4, CC Antya-līlā 1.139
en la naturaleza material — Śrīmad-bhāgavatam 4.20.8
existencia — Śrīmad-bhāgavatam 4.25.62
elementos materiales — Śrīmad-bhāgavatam 4.28.56
de la naturaleza material — Śrīmad-bhāgavatam 5.3.4-5, Śrīmad-bhāgavatam 5.23.3
con celebraciones completas — Śrīmad-bhāgavatam 5.7.5
ese comportamiento — Śrīmad-bhāgavatam 8.24.2-3
prakṛti-sthaḥ
estando en contacto con la naturaleza material — Śrīmad-bhāgavatam 1.11.38
residiendo en el cuerpo material — Śrīmad-bhāgavatam 3.27.1
prakṛti-puruṣayoḥ
el ámbito de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.3.4-5
āpaura-prakṛti
entre todos los ciudadanos y funcionarios del gobierno — Śrīmad-bhāgavatam 5.4.5
prakṛti-viklavā
que por naturaleza siempre teme que otros la maten — Śrīmad-bhāgavatam 5.8.4
prakṛti-sthena
feliz — Śrīmad-bhāgavatam 5.8.14
prakṛti-īśvarāya
el controlador supremo de la manifestación cósmica — Śrīmad-bhāgavatam 5.14.45
prakṛti-saṅgena
debido al contacto con la naturaleza material — Śrīmad-bhāgavatam 6.1.55