Skip to main content

Word for Word Index

prajāpateḥ aṅgirasaḥ
de otro prajāpati, llamado Aṅgirā — Śrīmad-bhāgavatam 6.6.19
prajāpateḥ
del creador — Śrīmad-bhāgavatam 2.6.8
de Brahmā — Śrīmad-bhāgavatam 3.12.7
del padre de las entidades vivientes. — Śrīmad-bhāgavatam 3.12.45
del señor de las entidades vivientes. — Śrīmad-bhāgavatam 3.12.47
del señor de los seres creados — Śrīmad-bhāgavatam 3.21.3
que eres el amo de todas las entidades vivientes — Śrīmad-bhāgavatam 3.21.16
de Kardama — Śrīmad-bhāgavatam 3.24.5
de Dakṣa — Śrīmad-bhāgavatam 4.3.8
de Prajāpati Dakṣa — Śrīmad-bhāgavatam 4.3.20
del prajāpatiŚrīmad-bhāgavatam 4.4.29, Śrīmad-bhāgavatam 4.10.1
debida a Prajāpati Dakṣa — Śrīmad-bhāgavatam 4.5.1
de Mahārāja Dakṣa — Śrīmad-bhāgavatam 4.6.50
de Prajāpati Dakṣa — Śrīmad-bhāgavatam 4.7.3
del rey Aṅga — Śrīmad-bhāgavatam 4.13.49
de uno de los prajāpatis encargados del aumento de la población — Śrīmad-bhāgavatam 5.1.24
de prajāpatiŚrīmad-bhāgavatam 5.18.15
del prajāpatiŚrīmad-bhāgavatam 5.18.17
otroprajāpatiŚrīmad-bhāgavatam 6.4.51
del Señor Brahmā — Śrīmad-bhāgavatam 6.7.29-30
de Prajāpati (el Señor Brahmā) — Śrīmad-bhāgavatam 7.11.3
de Kaśyapa Muni, el prajāpatiŚrīmad-bhāgavatam 8.18.3