Skip to main content

Word for Word Index

pūrṇa-aiśvarya-prabhu-jñāna
conocimiento de las opulencias completas de la Suprema Personalidad de Dios — CC Madhya-līlā 19.219
prabhu-ajñāya
siguiendo la orden del Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 1.49
antaryāmī prabhu
el Señor Śrī Caitanya Mahāprabhu, que podía estudiar el corazón de todos — CC Antya-līlā 2.90
prabhu-aṅga cāṭe
se pusieron a lamer el cuerpo del Señor — CC Madhya-līlā 17.198
prabhu-aṅge
sobre el cuerpo de Śrī Caitanya Mahāprabhu — CC Antya-līlā 12.104
prabhu bale
Śrī Caitanya Mahāprabhu dijo — CC Ādi-līlā 10.20
el Señor dijo — CC Ādi-līlā 17.177, CC Madhya-līlā 14.17
el Señor Caitanya Mahāprabhu dijo — CC Madhya-līlā 3.67
el Señor dijo — CC Madhya-līlā 3.74
el Señor Śrī Caitanya Mahāprabhu dijo — CC Antya-līlā 6.324
prabhu balena
el Señor dijo — CC Ādi-līlā 17.145
el Señor Caitanya Mahāprabhu dice — CC Madhya-līlā 3.90
Śrī Caitanya Mahāprabhu dijo — CC Antya-līlā 15.91
prabhu-bhakta-gaṇa-madhye
entre los devotos íntimos del Señor — CC Madhya-līlā 12.68
bhakta-saṅge prabhu
que Śrī Caitanya Mahāprabhu Se siente con los devotos — CC Madhya-līlā 12.161
prabhu-bhakta-gaṇa
a los devotos del Señor — CC Antya-līlā 14.4
prabhu-bhaṅgī
una diversión de Śrī Caitanya Mahāprabhu — CC Antya-līlā 2.159
prabhu-bhṛtya
el amo y el sirviente — CC Madhya-līlā 6.228
el sirviente y el amo — CC Madhya-līlā 8.22
prabhu bolāilā
el Señor Śrī Caitanya Mahāprabhu llamó — CC Antya-līlā 4.117
prabhu bolāya
el Señor llama — CC Antya-līlā 6.48
prabhu bolāñāche
el Señor ha llamado — CC Antya-līlā 4.119
caitanya-prabhu
el Señor Śrī Caitanya Mahāprabhu — CC Ādi-līlā 10.46, CC Ādi-līlā 13.21
śrī-kṛṣṇa-caitanya-prabhu
el Señor Śrī Caitanya Mahāprabhu — CC Antya-līlā 5.153
śrī-kṛṣṇa-caitanya prabhu
Śrī Caitanya Mahāprabhu — CC Antya-līlā 8.5
cale prabhu
el Señor comenzó el camino — CC Madhya-līlā 3.10
calibe prabhu
el Señor partirá — CC Madhya-līlā 16.117
calilā prabhu
el Señor partió — CC Madhya-līlā 16.118
vṛndāvana calilā prabhu
Śrī Caitanya Mahāprabhu ha partido hacia Vṛndāvana — CC Madhya-līlā 19.31
prabhu-caraṇe
a los pies de loto del Señor — CC Antya-līlā 7.80
prabhu-caritra
los pasatiempos de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 18.223
prabhu-pāśa chilā
se quedó con Śrī Caitanya Mahāprabhu — CC Antya-līlā 13.119
prabhu chāḍāileha
aunque el Señor cause la separación — CC Madhya-līlā 15.154
prabhu daraśana
visitar a Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 16.176
prabhu-daraśane
a ver al Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 15.271
por el simple hecho de ver a Śrī Caitanya Mahāprabhu — CC Madhya-līlā 19.109
prabhu-darśane
al ver a Śrī Caitanya Mahāprabhu — CC Madhya-līlā 8.301
prabhu-datta
dado por el Señor — CC Antya-līlā 4.144
prabhu-nityānanda-dayā
la misericordia de Śrī Nityānanda Prabhu. — CC Ādi-līlā 5.230
prabhu dekhi’
al ver al Señor — CC Madhya-līlā 1.277, CC Madhya-līlā 6.30, CC Madhya-līlā 6.32, CC Madhya-līlā 11.186, CC Madhya-līlā 17.83, CC Madhya-līlā 17.202, CC Madhya-līlā 19.46, CC Madhya-līlā 19.47