Skip to main content

Word for Word Index

hata-prabham
pérdida del brillo corporal — Śrīmad-bhāgavatam 1.7.56
con sus rayos menguando — Śrīmad-bhāgavatam 1.14.17
jita-prabhām
fue vencida la personificación de la belleza. — Śrīmad-bhāgavatam 8.15.21
kanaka-prabham
con una refulgencia corporal como el oro — Śrīmad-bhāgavatam 9.14.10
svayam-prabham
autoluminoso. — Śrīmad-bhāgavatam 3.16.27
taḍit-prabham
brillante como un relámpago — Śrīmad-bhāgavatam 4.9.2
śaśi-prabham
tan brillante como la Luna. — Śrīmad-bhāgavatam 4.15.14
prabham
que tenía el aspecto — Śrīmad-bhāgavatam 6.18.62
prabhām
forma resplandeciente — Śrīmad-bhāgavatam 3.20.22

Filter by hierarchy