Skip to main content

Word for Word Index

prāk-agraiḥ
con las puntas dirigidas hacia el este — Śrīmad-bhāgavatam 4.29.49
prāk-agreṣu
cara al este — Śrīmad-bhāgavatam 8.9.14-15
prāk diṣṭam
como estaba dispuesto de antemano — Śrīmad-bhāgavatam 9.4.48
prāk-dṛṣṭam
que acababa de contemplar — Śrīmad-bhāgavatam 10.13.63
prāk-janma
de Mis venidas anteriores — Śrīmad-bhāgavatam 10.3.44
prāk-janmani
en su vida anterior — Śrīmad-bhāgavatam 8.3.1
prāk-kūlān
con la parte superior orientada hacia el este — Śrīmad-bhāgavatam 8.24.40
prāk-līnān
anteriormente fundidos en la disolución — Śrīmad-bhāgavatam 3.10.7
prāk-udak-mukhaḥ
mirando hacia el nordeste (īśāna) — Śrīmad-bhāgavatam 8.24.40
prāk-mukheṣu
cara al este — Śrīmad-bhāgavatam 8.9.16-17
prāk
antes — Bg. 5.23, Śrīmad-bhāgavatam 1.4.32, Śrīmad-bhāgavatam 10.8.14
anterior — Śrīmad-bhāgavatam 1.6.4, Śrīmad-bhāgavatam 2.7.5
al igual que antes — Śrīmad-bhāgavatam 2.2.1
en primer lugar — Śrīmad-bhāgavatam 2.10.17
anteriormente — Śrīmad-bhāgavatam 3.1.25
primero — Śrīmad-bhāgavatam 3.17.18, Śrīmad-bhāgavatam 6.18.12-13
antes de — Śrīmad-bhāgavatam 4.2.8
en el pasado — Śrīmad-bhāgavatam 4.17.24, Śrīmad-bhāgavatam 6.2.42, Śrīmad-bhāgavatam 8.21.21
antes — Śrīmad-bhāgavatam 4.18.32, Śrīmad-bhāgavatam 6.15.5, Śrīmad-bhāgavatam 8.13.8, Śrīmad-bhāgavatam 9.13.1, Śrīmad-bhāgavatam 9.22.12-13
hacia el este — Śrīmad-bhāgavatam 4.25.47, Śrīmad-bhāgavatam 4.25.48
primera — Śrīmad-bhāgavatam 4.28.32
anterior — Śrīmad-bhāgavatam 4.29.63, Śrīmad-bhāgavatam 4.29.76-77, Śrīmad-bhāgavatam 4.30.49
quien anteriormente — Śrīmad-bhāgavatam 5.8.26
anteriormente (al final del Cākṣuṣa-manvantara) — Śrīmad-bhāgavatam 5.18.24
el origen — Śrīmad-bhāgavatam 6.4.30
como antes — Śrīmad-bhāgavatam 9.11.29
anteriormente, antes de nacer — Śrīmad-bhāgavatam 10.1.68
desde el mismo principio, antes de la creación de la manifestación cósmica — Śrīmad-bhāgavatam 10.3.15-17
prāk-udīcīm
nordeste — Śrīmad-bhāgavatam 3.33.33
al nordeste — Śrīmad-bhāgavatam 6.13.14
prāk-vaṁśam
los pilares del paṇḍāl del sacrificio — Śrīmad-bhāgavatam 4.5.14
prāk-āyatāḥ
extendidas por el lado este — Śrīmad-bhāgavatam 5.16.8
que se extienden hacia el este — Śrīmad-bhāgavatam 5.16.9
prāk-āyatau
que se extienden de este a oeste — Śrīmad-bhāgavatam 5.16.27
prātaḥ-āśāt prāk
antes del desayuno — Śrīmad-bhāgavatam 6.18.52, Śrīmad-bhāgavatam 6.19.2-3
prāk-udīcyām
en la nordeste — Śrīmad-bhāgavatam 9.8.9-10
prāk siddham
lo que existía antes de la creación — Śrīmad-bhāgavatam 10.10.32