Skip to main content

Word for Word Index

pitṛ-gaṇa-adhipatiḥ
que es el príncipe de los pitāsŚrīmad-bhāgavatam 5.18.29
pitṛ-deva-arcanam
la adoración de los antepasados y semidioses — Śrīmad-bhāgavatam 10.5.1-2
pitṛ-devatānām
de los antepasados y semidioses — Śrīmad-bhāgavatam 6.19.26-28
pitṛ-devebhyaḥ
a los pitās y los semidioses — Śrīmad-bhāgavatam 5.20.12
pitṛ-devānām
denominada pitṛ-yāna ydeva-yānaŚrīmad-bhāgavatam 7.15.56
pitṛ-devāya
al señor de Pitṛloka — Śrīmad-bhāgavatam 4.24.41
pitṛ-dhana
las riquezas de tu padre — CC Madhya-līlā 20.128
pitṛ-gaṇān
los habitantes de los planetas Pitā — Śrīmad-bhāgavatam 2.10.37-40
y a los pitāsŚrīmad-bhāgavatam 3.20.42
pitṛ-gaṇāḥ
las personas conocidas con el nombre de pitāsŚrīmad-bhāgavatam 5.26.5
pitṛ-geha-kautukam
el festival en casa de su padre — Śrīmad-bhāgavatam 4.3.13
pitṛ-gehān
la vida en la casa de Su padre — CC Ādi-līlā 6.68
pitṛ-gṛhāt
de las casas de Su padre — Śrīmad-bhāgavatam 9.24.66
pitṛ-hā
la persona que ha matado a su padre — Śrīmad-bhāgavatam 6.13.8-9
pitṛ-kriyā
rituales realizados tras la muerte del padre — CC Ādi-līlā 15.24
pitṛ-kula
familia del padre — CC Ādi-līlā 15.14
pitṛ-kārye
en la ceremoniaśrāddha, en la cual se ofrecen oblaciones a los antepasados — Śrīmad-bhāgavatam 7.15.3
pitṛ-lokam
a Pitṛloka — Śrīmad-bhāgavatam 3.32.20
pitṛ-yajña-mahā-utsavam
el gran festival de sacrificio celebrado por su padre — Śrīmad-bhāgavatam 4.3.5-7
pitṛ-medha-vidhānena
con la ceremonia funeraria celebrada por el hijo tras la muerte del padre o de algún miembro de la familia — Śrīmad-bhāgavatam 9.10.29
pitṛ-mātṛ-sneha
el amor paternal — CC Madhya-līlā 24.33
pitṛ-paitāmaham
que había recibido de su padre y sus antepasados — Śrīmad-bhāgavatam 5.7.8
pitṛ-patīn
Yamarāja y los demás líderes de los pitāsŚrīmad-bhāgavatam 7.4.5-7
pitṛ-pitāmahaiḥ
con los padres y el abuelo. — Śrīmad-bhāgavatam 4.1.61
pitṛ-vratāḥ
adoradores de los antepasados — Bg. 9.25
pitṛ
los antepasados — Śrīmad-bhāgavatam 1.2.27
padres — Śrīmad-bhāgavatam 1.8.49
padre — Śrīmad-bhāgavatam 1.9.49, Śrīmad-bhāgavatam 1.13.21, Śrīmad-bhāgavatam 1.14.4
vat–exactamente igual que su padre — Śrīmad-bhāgavatam 1.12.4
los planetas Pitās — Śrīmad-bhāgavatam 3.11.16
de los planetas Pitās — Śrīmad-bhāgavatam 3.11.26
a los antepasados — Śrīmad-bhāgavatam 3.32.3, Śrīmad-bhāgavatam 7.14.25
antepasados — Śrīmad-bhāgavatam 4.3.4, Śrīmad-bhāgavatam 4.25.40, Śrīmad-bhāgavatam 7.15.6
los habitantes de Pitṛloka — Śrīmad-bhāgavatam 4.19.42, Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 4.21.45, Śrīmad-bhāgavatam 5.18.32, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 7.10.68
personas que vienen de Pitṛloka — Śrīmad-bhāgavatam 4.21.26
como el padre — Śrīmad-bhāgavatam 4.27.7
padre — Śrīmad-bhāgavatam 5.7.4, Śrīmad-bhāgavatam 6.2.9-10
el padre — Śrīmad-bhāgavatam 5.14.17
de todos los habitantes de Pitṛloka — Śrīmad-bhāgavatam 5.22.10
de su padre — Śrīmad-bhāgavatam 6.1.58-60