Skip to main content

Word for Word Index

phalam adya
hoy voy a darte tu merecido — Śrīmad-bhāgavatam 9.10.22
pākhaṇḍa-anugatam phalam
el resultado de seguir una senda atea — Śrīmad-bhāgavatam 5.26.15
phalam icchatām
de personas que desean beneficios materiales — Śrīmad-bhāgavatam 9.21.15
karma-phalam
la reacción de actividades fruitivas — Śrīmad-bhāgavatam 5.26.3
kriyā-phalam
el resultado de ese sacrificio — Śrīmad-bhāgavatam 5.7.6
los resultados de llevar el cuerpo de un lugar a otro, como la fatiga — Śrīmad-bhāgavatam 5.12.4
el resultado de ninguna actividad fruitiva — Śrīmad-bhāgavatam 6.16.11
phalam
fruto — Bg. 7.23, Śrīmad-bhāgavatam 1.1.3
resultado fruitivo — Śrīmad-bhāgavatam 3.7.34
resultado — Śrīmad-bhāgavatam 3.30.30, Śrīmad-bhāgavatam 4.22.51, Śrīmad-bhāgavatam 6.6.9
resultado. — Śrīmad-bhāgavatam 4.21.26, Śrīmad-bhāgavatam 7.7.41
la acción resultante — Śrīmad-bhāgavatam 5.11.6
el resultado — Śrīmad-bhāgavatam 5.15.12, Śrīmad-bhāgavatam 5.17.9, Śrīmad-bhāgavatam 8.9.28
resultados de la acción — Śrīmad-bhāgavatam 6.9.35
el resultado. — Śrīmad-bhāgavatam 9.4.45
tat-phalam
el resultado concreto de eso — Śrīmad-bhāgavatam 6.1.45
puṣpa-phalam
la flor y el fruto — Śrīmad-bhāgavatam 8.19.39
vyalīka-phalam
como resultado de engañar — Śrīmad-bhāgavatam 8.21.34