Skip to main content

Word for Word Index

mahī-patiḥ
el gobernante de la Tierra — Śrīmad-bhāgavatam 5.7.4
el emperador del mundo entero — Śrīmad-bhāgavatam 9.22.41
marut-patiḥ
Indra (señor de los maruts). — Śrīmad-bhāgavatam 3.19.25
mṛga-patiḥ
el amo de todos los seres vivos, que es como un león (señor de todos los demás animales) — Śrīmad-bhāgavatam 5.25.10
nara-patiḥ
el rey — Śrīmad-bhāgavatam 1.18.46
un rey o kṣatriyaCC Madhya-līlā 13.80
nṛ-patiḥ
el rey — Śrīmad-bhāgavatam 1.16.16
el rey — Śrīmad-bhāgavatam 5.10.23
umā-patiḥ
el Señor Śiva — CC Antya-līlā 4.63
prajā-patiḥ
el Señor de las criaturas — Bg. 3.10
el líder de todas las entidades vivientes — Śrīmad-bhāgavatam 2.4.20
el antepasado de todas las entidades vivientes — Śrīmad-bhāgavatam 2.9.40
el padre de las entidades vivientes — Śrīmad-bhāgavatam 3.12.16
el Señor de las entidades vivientes — Śrīmad-bhāgavatam 3.13.47
el Señor Brahmā — Śrīmad-bhāgavatam 3.31.36
progenitor de la humanidad — Śrīmad-bhāgavatam 4.16.22
un protector de los ciudadanos — Śrīmad-bhāgavatam 4.23.1-3
el puesto de prajāpatiŚrīmad-bhāgavatam 4.24.9
patiḥ
el protector — Śrīmad-bhāgavatam 1.1.12
protector — Śrīmad-bhāgavatam 1.2.14
amo. — Śrīmad-bhāgavatam 1.3.2
esposo — Śrīmad-bhāgavatam 1.10.26, Śrīmad-bhāgavatam 1.10.30, Śrīmad-bhāgavatam 1.11.7, Śrīmad-bhāgavatam 10.8.42
el propietario — Śrīmad-bhāgavatam 2.4.20
el director — Śrīmad-bhāgavatam 2.4.20
el amo — Śrīmad-bhāgavatam 2.4.20
el supremo — Śrīmad-bhāgavatam 2.4.20
cabeza — Śrīmad-bhāgavatam 2.4.20
el Señor. — Śrīmad-bhāgavatam 2.4.20
amo — Śrīmad-bhāgavatam 2.6.35
líder — Śrīmad-bhāgavatam 3.7.25
el amo. — Śrīmad-bhāgavatam 3.12.14, Śrīmad-bhāgavatam 7.10.50
esposo — Śrīmad-bhāgavatam 3.12.27, Śrīmad-bhāgavatam 3.14.12, Śrīmad-bhāgavatam 4.27.28, Śrīmad-bhāgavatam 4.28.60, Śrīmad-bhāgavatam 9.9.35
amo — Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 4.1.6, Śrīmad-bhāgavatam 7.3.29, CC Ādi-līlā 8.19
el señor — Śrīmad-bhāgavatam 3.17.29, Śrīmad-bhāgavatam 4.5.24, Śrīmad-bhāgavatam 4.16.27, Śrīmad-bhāgavatam 9.5.3
el Señor — Śrīmad-bhāgavatam 3.22.20
el líder — Śrīmad-bhāgavatam 4.2.14-15
señor — Śrīmad-bhāgavatam 4.17.10-11, Śrīmad-bhāgavatam 4.24.72
el que concede — Śrīmad-bhāgavatam 4.17.10-11
el esposo — Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 6.4.12, Śrīmad-bhāgavatam 6.18.33-34, Śrīmad-bhāgavatam 6.18.33-34, Śrīmad-bhāgavatam 6.19.17, Śrīmad-bhāgavatam 6.19.18, Śrīmad-bhāgavatam 9.9.26-27
un esposo — Śrīmad-bhāgavatam 5.5.18, Śrīmad-bhāgavatam 5.18.20