Skip to main content

Word for Word Index

patha-anugaḥ
seguidor del sendero — Śrīmad-bhāgavatam 3.3.19
patha bhuli’
dejando el camino principal — CC Madhya-līlā 24.239
patha-bāndhā
construcción de la carretera — CC Madhya-līlā 1.160
patha cali’
siguiendo el camino — CC Antya-līlā 6.174
patha chāḍe
se apartan del camino — CC Madhya-līlā 17.25
patha chāḍi’
dejando el camino — CC Ādi-līlā 17.93, CC Madhya-līlā 24.236
tras abandonar el camino principal — CC Antya-līlā 6.172
prayāṇa-patha chāḍi’
dejando el camino principal — CC Madhya-līlā 24.238
dakṣiṇā-patha
de la parte sur del mundo — Śrīmad-bhāgavatam 9.1.41
ku-patha-deṣṭṛṇām
que muestran la senda del peligro — Śrīmad-bhāgavatam 6.7.14
dhūma-patha
en sacrificios — Śrīmad-bhāgavatam 4.4.10
rāja-patha diyā
por el camino público o gubernamental. — CC Madhya-līlā 25.210
gauḍa-patha diyā
por el camino que pasa por Bengala — CC Antya-līlā 13.90
gaḍa-dvāra-patha
el camino de la fortaleza — CC Madhya-līlā 20.16
siṁha-dvārera patha
el camino de la puerta Siṁha-dvāra — CC Antya-līlā 4.123
dūra patha
largo viaje — CC Madhya-līlā 4.184
una larga distancia — CC Antya-līlā 18.72
smaraṇa-patha-gatam
que ha entrado en la senda del recuerdo — CC Antya-līlā 3.60
gaṅgā-tīra-patha
el camino de la orilla del Ganges — CC Madhya-līlā 3.17, CC Madhya-līlā 3.18-19
gītā-pāṭha
leer la Bhagavad-gītāCC Madhya-līlā 9.101
patha haite
del camino. — CC Madhya-līlā 16.228
patha kare
despeja el camino — CC Ādi-līlā 10.142
ku-patha-pākhaṇḍam
la errónea senda del ateísmo — Śrīmad-bhāgavatam 5.6.9
mṛjita-patha-rujaḥ
cuya fatiga de caminar por el bosque se vio disminuida — Śrīmad-bhāgavatam 9.10.4
patha nāhi
no había paso — CC Antya-līlā 10.99
patha nāhi pāya
no llega al camino — CC Madhya-līlā 24.270
o-pāṭha
esa lectura — CC Madhya-līlā 6.273
patha
senda — Śrīmad-bhāgavatam 2.3.19
de la dirección — Śrīmad-bhāgavatam 9.2.16
el camino — CC Madhya-līlā 1.155, CC Madhya-līlā 1.156, CC Madhya-līlā 4.39, CC Madhya-līlā 5.146, CC Antya-līlā 19.98
calle — CC Madhya-līlā 13.15, CC Madhya-līlā 13.16
el camino — CC Madhya-līlā 16.258
vía pública — CC Madhya-līlā 17.24
el camino principal — CC Antya-līlā 6.173
caminos — CC Antya-līlā 12.71
pāṣaṇḍa-patha
el sendero de los infieles — Śrīmad-bhāgavatam 3.7.31
ātma-patha
el sendero de la iluminación trascendental — Śrīmad-bhāgavatam 3.33.5
ārya-patha
la senda del varṇāśramaCC Ādi-līlā 4.167-169
los principios regulativos — CC Antya-līlā 17.35
vṛndāvana-patha
el camino de Vṛndāvana — CC Madhya-līlā 3.17