Skip to main content

Word for Word Index

avani-pate
¡oh, rey! — Śrīmad-bhāgavatam 5.26.37
girām pate
¡oh, señor de la palabra! — Śrīmad-bhāgavatam 9.5.7
jagat-pate
¡oh, Señor del universo! — Śrīmad-bhāgavatam 1.8.9
¡oh, amo del universo! — Śrīmad-bhāgavatam 7.3.6
¡oh, amo del universo entero! — Śrīmad-bhāgavatam 7.3.13
¡oh, amo del mundo entero! — Śrīmad-bhāgavatam 7.7.35
jagatī pate
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 9.23.14
kaivalya-pate
¡oh, Tú, que concedes la fusión en la existencia del Señor! — Śrīmad-bhāgavatam 4.20.23
lasat-pīta-paṭe
adornado con ropa amarilla — Śrīmad-bhāgavatam 1.9.30
madhu-pate
¡oh, Señor de Madhu! — Śrīmad-bhāgavatam 1.8.42
mahī-pate
¡oh, amo del mundo! — Śrīmad-bhāgavatam 6.18.59
¡oh, rey! — Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 8.2.29, Śrīmad-bhāgavatam 8.12.33, Śrīmad-bhāgavatam 8.14.2
nṛ-pate
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 8.11.29
viśām-pate
¡oh, Vidura! — Śrīmad-bhāgavatam 4.7.18
¡oh, amo de la sociedad humana! — Śrīmad-bhāgavatam 4.8.68
¡oh, rey! — Śrīmad-bhāgavatam 4.18.6
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 10.5.22
prajā-pate
¡oh, protector del pueblo! — Śrīmad-bhāgavatam 4.19.38
¡oh, señor de los ciudadanos! — Śrīmad-bhāgavatam 4.20.33
¡oh, gobernante de los ciudadanos! — Śrīmad-bhāgavatam 4.25.7
¡oh, prajāpati! — Śrīmad-bhāgavatam 4.27.7
sadaḥ-pate
líder de los grandes sabios — Śrīmad-bhāgavatam 4.21.8
pate
¡oh, Señor! — Śrīmad-bhāgavatam 4.30.30
sura-pate
¡oh, rey de los semidioses! — Śrīmad-bhāgavatam 7.7.8
vraja-pate
¡oh, rey de Vraja! — Śrīmad-bhāgavatam 10.8.17